L2:2-2/梵实

< L2:2-2
初始导入>Admin2021年1月15日 (五) 13:06的版本
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma


【实译】尔时大慧菩萨摩诃萨偈赞佛已,自说姓名:


mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |

aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||


【实译】我名为大慧,通达于大乘,

    今以百八义,仰咨尊中上。


tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |

nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||


【实译】时世间解闻是语已,普观众会而说是言:


pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |

ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||


【实译】汝等诸佛子,今皆恣所问,

    我当为汝说,自证之境界。


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma


【实译】尔时大慧菩萨摩诃萨蒙佛许已,顶礼佛足,以颂问曰:


kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |

kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||


【实译】云何起计度?云何净计度?

    云何起迷惑?云何净迷惑?


kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |

nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||


【实译】云何名佛子,及无影次第?

    云何刹土化,相及诸外道?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||


【实译】解脱至何所?谁缚谁能解?

    云何禅境界?何故有三乘?


pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |

ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||


【实译】彼以何缘生?何作何能作?

    谁说二俱异?云何诸有起?


ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |

saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||


【实译】云何无色定?及与灭尽定?

    云何为想灭?云何从定觉?


kriyā pravartate kena gamanaṃ dehadhāriṇām |

kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||


【实译】云何所作生,进去及持身?

    云何见诸物?云何入诸地?


nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||


【实译】云何有佛子?谁能破三有?

    何处身云何?生复住何处?


abhijñā labhate kena vaśitāś ca samādhayaḥ |

samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||


【实译】云何得神通,自在及三昧?

    三昧心何相?愿佛为我说。


ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |

kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||


【实译】云何名藏识?云何名意识?

    云何起诸见?云何退诸见?


gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |

lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||


【实译】云何姓非姓?云何唯是心?

    何因建立相?云何成无我?


kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |

kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||


【实译】云何无众生?云何随俗说?

    云何得不起,常见及断见?


kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |

naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||


【实译】云何佛外道,其相不相违?

    何故当来世,种种诸异部?


śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |

kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||


【实译】云何为性空?云何刹那灭?

    胎藏云何起?云何世不动?


māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |

marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||


【实译】云何诸世间,如幻亦如梦,

    乾城及阳焰,乃至水中月?


bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |

marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||


【实译】云何菩提分?觉分从何起?

    云何国土乱?何故见诸有?


ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |

kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||


【实译】云何知世法?云何离文字?

    云何如空花,不生亦不灭?


nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |

tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||


【实译】真如有几种?诸度心有几?

    云何如虚空?云何离分别?


bhūmikramo bhavet kena nirābhāsagatiś ca kā |

nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||


【实译】云何地次第?云何得无影?

    何者二无我?云何所知净?


jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |

kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||


【实译】圣智有几种?戒众生亦然?

    摩尼等诸宝,斯并云何出?


abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |

vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||


【实译】谁起于语言,众生及诸物?

    明处与伎术,谁之所显示?


gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||


【实译】伽他有几种,长行句亦然?

    道理几不同?解释几差别?


annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |

rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||


【实译】饮食是谁作?爱欲云何起?

    云何转轮王,及以诸小王?


rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |

bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||


【实译】云何王守护?天众几种别?

    地日月星宿,斯等并是何?


vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |

śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||


【实译】解脱有几种?修行师复几?

    云何阿阇梨?弟子几差别?


buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |

māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||


【实译】如来有几种,本生事亦然?

    众魔及异学,如是各有几?


svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |

prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||


【实译】自性几种异?心有几种别?

    云何唯假设?愿佛为开演。


ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |

taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||


【实译】云何为风云?念智何因有?

    藤树等行列,此并谁能作?


hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |

uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||


【实译】云何象马兽?何因而捕取?

    云何卑陋人?愿佛为我说。


ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |

strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||


【实译】云何六时摄?云何一阐提?

    女男及不男,此并云何生?


kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |

kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||


【实译】云何修行进?云何修行退?

    瑜伽师有几,令人住其中?


gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |

dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||


【实译】众生生诸趣,何形何色相?

    富饶大自在,此复何因得?


śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |

ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||


【实译】云何释迦种?云何甘蔗种?

    仙人长苦行,是谁之教授?


tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |

nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||


【实译】何因佛世尊,一切刹中现,

    异名诸色类,佛子众围绕?


abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |

kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||


【实译】何因不食肉?何因令断肉?

    食肉诸众生,以何因故食?


somabhāskarasaṃsthānā merupadmopamāḥ katham |

śrīvatsasiṃhasaṃsthānāḥ[5] kṣetrāḥ kena vadāhi me || 46 ||


【实译】何故诸国土,犹如日月形,

    须弥及莲花,卍字师子像?


vyatyastā adhamūrdhāś ca indrajālopamāḥ[6] katham |

sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||


【实译】何故诸国土,如因陀罗网,

    覆住或侧住,一切宝所成?


vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |

ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||


【实译】何故诸国土,无垢日月光,

    或如花果形,箜篌细腰鼓?


kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |

tathatājñānabuddhā[7] vai kathaṃ kena vadāhi me || 49 ||


【实译】云何变化佛?云何为报佛?

    真如智慧佛?愿皆为我说。


kāmadhātau kathaṃ kena na vibuddho vadāhi me |

akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||


【实译】云何于欲界,不成等正觉?

    何故色究竟,离染得菩提?


nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |

kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||


【实译】如来灭度后,谁当持正法?

    世尊住久如?正法几时住?


siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |

vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||


【实译】悉檀有几种?诸见复有几?

    何故立毘尼,及以诸比丘?


parāvṛttigataṃ kena nirābhāsagataṃ katham |

pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||


【实译】一切诸佛子,独觉及声闻,

    云何转所依,云何得无相?


abhijñā laukikāḥ kena bhavel lokottarā katham |

cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||


【实译】云何得世通?云何得出世?

    复以何因缘,心住七地中?


saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |

cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||


【实译】僧伽有几种?云何成破僧?

    云何为众生,广说医方论?


kāśyapaḥ krakuchandaś ca konāka munir apy aham |

bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||


【实译】何故大牟尼,唱说如是言:

    迦叶拘留孙,拘那含是我?


asatyātmakathā kena nityanāśakathā katham |

kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||


【实译】何故说断常,及与我无我?

    何不恒说实,一切唯是心?


naranārīvanaṃ kena harītakyāmalīvanam |

kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||


【实译】云何男女林,诃梨庵摩罗,

    鸡罗娑轮围,及以金刚山?


acalās tadantare vai ke nānāratnopaśobhitāḥ |

ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||


【实译】如是处中间,无量宝庄严,

    仙人乾闼婆,一切皆充满,

    此皆何因缘?愿尊为我说。


注释

  1. N pratyayairjāyate;V pratyaye jāyate.
  2. N ubhayo ’ntakathā;V ubhayāntakathā.
  3. 音译“伽陀”或“伽他”,意为“偈颂”,指诗体。
  4. V megho;N medho.
  5. N śrīvatsasiṃhasaṃsthānā.
  6. N indrajālopamā.
  7. N tathatājñānabuddhā;V tathatā jñānabuddhā.