L2:2-15/梵实
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nityam acintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃs tīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavān āha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tat kasya hetos tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tat kathaṃ kenābhivyajyate nityam acintyam iti nityācintyavādaḥ punar mahāmate yadi hetusvalakṣaṇayuktaḥ syān nityaṃ kāraṇādhīnahetulakṣaṇatvān nityam acintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavat paramārthajñānahetutvāc ca hetumad bhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharm yān nityam | ata etan mahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāt tarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||
【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,如来所说常不思议,自证圣智,第一义境,将无同诸外道所说常不思议作者耶?”佛言:“大慧!非诸外道作者得常不思议。所以者何?诸外道常不思议因自相不成。既因自相不成,以何显示常不思议?大慧!外道所说常不思议,若因自相成,彼则有常,但以作者为因相故,常不思议不成。大慧!我第一义常不思议,第一义因相成,远离有无,自证圣智所行相故有相,第一义智为其因故有因。离有无故,非作者,如虚空、涅槃、寂灭法故,常不思议。是故,我说常不思议,不同外道所有诤论。大慧!此常不思议,是诸如来自证圣智所行真理。是故,菩萨当勤修学。
punar aparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvān | na svakṛtahetulakṣaṇaprabhāvitatvān nityam | yadi punar mahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvād anityatāṃ dṛṣṭvānumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvād anityatāṃ dṛṣṭvā nityam ahetūpadeśāt ||
【实译】“复次,大慧!外道常不思议,以无常异相因故常,非自相因力故常。大慧!外道常不思议以见所作法有已还无,无常已,比知是常。我亦见所作法有已还无,无常已,不因,此说为常。
yadi punar mahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvāc chaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate | tat kasya hetor yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvān nityam na bāhyabhāvābhāvanityānityānupramāṇān nityam | yasya punar mahāmate bāhyābhāvān nityānumānān nityācintyatvān nityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ ||
【实译】“大慧!外道以如是因相成常不思议,此因相非有,同于兔角故。常不思议唯是分别,但有言说。何故彼因同于兔角?无自因相故。大慧!我常不思议以自证为因相,不以外法有已还无无常为因。外道反此,曾不能知常不思议自因之相,而恒在于自证圣智所行相外,此不应说。