L2:2-33/梵实

来自楞伽经导读
< L2:2-33
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram yadutābhilāpasvabhāvābhiniveśataś ca vastusvabhāvābhiniveśataś ca | tatra mahāmate abhilāpasvabhāvābhiniveśo ’nādikālavākprapañcavāsanābhiniveśāt pravartate | tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate ||


【实译】“复次,大慧!有二种自性相。何者为二?谓执著言说自性相,执著诸法自性相。执著言说自性相者,以无始戏论执著言说习气故起。执著诸法自性相者[1],以不觉自心所现故起。


注释

  1. 原字作“著”,依《高丽大藏经》改为“者”字。