L2:2-41/梵实

< L2:2-41
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸须陀洹须陀洹果行差别相。我及诸菩萨摩诃萨闻是义故,于须陀洹、斯陀含、阿那含、阿罗汉方便相,皆得善巧,如是而为众生演说,令其证得二无我法,净除二障,于诸地相渐次通达,获于如来不可思议智慧境界,如众色摩尼,普令众生悉得饶益。”


bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||


【实译】佛言:“谛听!当为汝说。”大慧言:“唯!”佛言:“大慧!诸须陀洹须陀洹果差别有三,谓下中上。大慧!下者于诸有中极七反生,中者三生五生,上者即于此生而入涅槃。大慧!此三种人断三种结,谓身见、疑、戒禁取,上上胜进,得阿罗汉果。大慧!身见有二种,谓俱生及分别,如依缘起有妄计性。大慧!譬如依止缘起性故,种种妄计执著性生,彼法但是妄分别相,非有非无,非亦有亦无。凡夫愚痴而横执著,犹如渴兽妄生水想。此分别身见,无智慧故,久远相应。见人无我,即时舍离。大慧!俱生身见,以普观察自他之身,受等四蕴无色相故,色由大种而得生故,是诸大种互相因故,色不集故。如是观已,明见有无,即时舍离。舍身见故,贪则不生。是名身见相。


vicikitsālakṣaṇaṃ punar mahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvāt pūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvāc ca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭir bhavati śuddhāśuddhitaḥ | etan mahāmate vicikitsālakṣaṇaṃ srota-āpannasya ||


【实译】“大慧!疑相者,于所证法善见相故,及先二种身见分别断故,于诸法中疑不得生。亦不于余生大师想,为净不净。是名疑相。


śīlaṃ punar mahāmate kathaṃ na parāmṛśati srota-āpannaḥ yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvān na parāmṛśati | parāmṛṣṭiḥ punar mahāmate yaduta śīlavratataponiyamair bālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante na ca parāmṛśanti | evam anyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etan mahāmate srota-āpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srota-āpannasya trisaṃyojanaprahīṇasya rāgadveṣamohā pravartante ||


【实译】“大慧!何故须陀洹不取戒禁?谓以明见生处苦相,是故不取。夫其取者,谓诸凡愚于诸有中贪著世乐,苦行持戒,愿生于彼。须陀洹人不取是相,唯求所证最胜无漏、无分别法,修行戒品。是名戒禁取相。大慧!须陀洹人舍三结故,离贪、瞋、痴。”


mahāmatir āha | rāgaḥ punar bhagavatā bahuprakāra upadiṣṭaḥ | tatkatamas tasyātra rāgaḥ prahīṇo bhavati | bhagavān āha | viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tat kasya hetoḥ yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati na nirvāṇādhigamarāgaḥ ||


【实译】大慧白言:“贪有多种,舍何等贪?”佛言:“大慧!舍于女色缠绵贪欲,见此现乐,生来苦故,又得三昧殊胜乐故。是故,舍彼,非涅槃贪。


sakṛdāgāmiphalalakṣaṇaṃ punar mahāmate katamat yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvād dhyānagatilakṣaṇasudṛṣṭatvāt sakṛdetaṃ lokam āgamya duḥkhasyāntakriyāyai parinirvāsyati tenocyate sakṛdāgāmīti | tatrānāgāmīti mahāmate kathaṃ bhavati yadutātītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtter dṛṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmirūpaprahīṇatvāc ca saṃyojanānām anāgāmīty ucyate | arhan punar mahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvād arhann ity ucyate ||


【实译】“大慧!云何斯陀含果?谓不了色相起色分别,一往来已,善修禅行,尽苦边际而般涅槃。是名斯陀含。大慧!云何阿那含果?谓于过、未、现在色相起有无、见、分别、过恶、随眠不起,永舍诸结,更不还来。是名阿那含。大慧!阿罗汉者,谓诸禅、三昧、解脱、力、通悉已成就,烦恼、诸苦、分别永尽。是名阿罗汉。”


mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||


【实译】大慧言:“世尊,阿罗汉有三种,谓一向趣寂,退菩提愿,佛所变化,此说何者?”佛言:“大慧!此说趣寂,非是其余。大慧!余二种人,谓已曾发巧方便愿,及为庄严诸佛众会,于彼示生。大慧!于虚妄处说种种法,所谓证果、禅者及禅皆性离故,自心所见得果相故。大慧!若须陀洹作如是念,我离诸结,则有二过,谓堕我见及诸结不断。


punar aparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiś ca mahāmate svacittadṛśyagativyatikramas tasya na yujyate cittamātratvāt ||


【实译】“复次,大慧!若欲超过诸禅、无量、无色界者,应离自心所见诸相。大慧!想受灭三昧,超自心所见境者不然,不离心故。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |

saṃjñānirodho nikhilaś cittamātre na vidyate || 174 ||


【实译】诸禅与无量,无色三摩提,

    及以想受灭,唯心不可得。


srotāpattiphalaṃ caiva sakṛdāgāminas tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||


【实译】预流一来果,不还阿罗汉,

    如是诸圣人,悉依心妄有。


dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |

kalpanāmātram evedaṃ yo budhyati sa mucyate || 176 ||


【实译】禅者禅所缘,断惑见真谛,

    此皆是妄想,了知即解脱。


注释