L2:1-3/梵

< L2:1-3
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |

anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||


ekaikasmin girivare ātmabhāvaṃ vidarśayan |

tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||


atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |

sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||


rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |

tat pratispardhinī laṅkā jinena abhinirmitā |

anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||


ekaikasmin girau nātho mahāmatipracoditaḥ |

dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |

dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||


śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |

adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||


cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |

kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||


tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |

svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||


timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |

alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||


atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |

na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||


na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |

anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |

ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||


apravṛttivikalpaś ca yadā buddhaṃ na paśyati |

apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||


samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |


sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||


注释