L2:2-25/梵

< L2:2-25
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat tathāgatagarbhaḥ punar bhagavatā sūtrāntapāṭhe ’nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhy ādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargato mahārghamūlyaratnaṃ malinavastupariveṣṭitam [1] iva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataś ca bhagavatā varṇitaḥ | tat katham ayaṃ bhagavaṃs tīrthakarātmavādatulyas tathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ity ātmavādopadeśaṃ kurvanti ||


bhagavān āha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvair mahāsattvair ātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmān mṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evam eva mahāmate tathāgatās tad eva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravac citraiḥ padavyañjanaparyāyair deśayante | etasmāt kāraṇān mahāmate tīrthakarātmavādopadeśatulyas tathāgatagarbhopadeśo na bhavati | evaṃ hi mahāmate tathāgatagarbhopadeśam ātmavādābhiniviṣṭānāṃ tīrthakarāṇām ākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti | kathaṃ batābhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti | etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti | ata etan na bhavati tīrthakarātmavādatulyam | tasmāt tarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata |


pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |

pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||


注释

  1. N °ratnamalinavastupariveṣṭitam.