L2:3-13/梵
punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||
mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||
kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||