L2:如来常无常品第五/梵

来自楞伽经导读
< L2:如来常无常品第五
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

如来常无常品第五

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ bhagavaṃs tathāgato ’rhan samyaksaṃbuddho nitya utāho ’nityaḥ | bhagavān āha | na mahāmate tathāgato nityo nānityaḥ | tat kasyaḥ hetor yadutobhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇāny akṛtakāni ca | ato na nityas tathāgato ’kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvāt skandhavināśād ucchedaḥ syān na cocchedo bhavati tathāgataḥ | sarvaṃ hi mahāmate kṛtakam anityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādisarvānityatvaprasaṅgāt[1] sarvajñajñānasaṃbhāravaiyarthyaṃ bhavet kṛtakatvāt | sarvaṃ hi kṛtakaṃ tathāgataḥ syād viśeṣahetv abhāvāt | ata etasmāt kāraṇān mahāmate na nityo nānityas tathāgataḥ ||


punar api mahāmate na nityas tathāgataḥ kasmād ākāśasaṃbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsād ekatvānyatvobhayatvānubhayatvanityānityatvadoṣair avacanīyaḥ ||


punar aparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syād anutpādanityatvāt | ato ’nutpādanityatvaprasaṅgān na nityas tathāgataḥ ||


punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||


tatredam ucyate |


nityānityavinirmuktān nityānityaprabhāvitān |

ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ || 1 ||


samudāgamavaiyarthyaṃ nityānitye prasajyate |

vikalpabuddhivaikalyān nityānityaṃ nivāryate || 2 ||


yāvat pratijñā kriyate tāvat sarvaṃ sasaṃkaram |

svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet || 3 ||


iti laṅkāvatāre[2] tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||



经文分段

5-1

注释

  1. V ghaṭapaṭatṛṇakāṣṭheṣṭakādi sarvānityatvaprasaṅgāt.
  2. N無。