Anutpāde prasādhyante mama netrī na naśyati

来自净名文库
跳到导航 跳到搜索

Anutpāde prasādhyante mama netrī na naśyati

天城体

अनुत्पादे प्रसाध्यन्ते मम नेत्री न नश्यति

发音

英文释义

词库ID

中文

【实叉难陀】:无生义若存,法眼恒不灭;

【求那跋陀罗】:申畅无生者,法流永不断;

【菩提流支】:成无生者,我法不灭坏;

【现代汉语】:只要在无生这个法义上能够阐扬出来,佛说我的法眼——佛陀的正法在世间就不会坏灭

备注