楞伽经导读069/梵文学习
跳到导航
跳到搜索
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 似外之相 | ābhāsa | ābhāsa |
2 | 外相 | nimitta | nimitta |
3 | 虚妄分别有,于此二都无 | abhūtaparivikalpo'sti dvayṃ tatra na vidyate | abhūtaparivikalpo'sti dvayṃ tatra na vidyate |
4 | 心能积集业 | cittena cīyate karma | cittena cīyate karma |
5 | 聚集的意思 | ci | ci |
6 | 意能广积集 | manasā ca vicīyate | manasā ca vicīyate |
7 | 采集 | vici | vici |
Ābhāsa
天城体
आभास
发音
英文释义
appearance; semblance; phantom;
词库ID
中文
影相;似外之相
备注
Nimitta
天城体
निमित्त
发音
英文释义
a butt; mark; target; sign; omen; cause; motive; ground; reason;
词库ID
中文
外相;凡夫所见到的心外的事物的相
备注
lakṣaṇa的近义词
abhūtaparivikalpo'sti dvayṃ tatra na vidyate
天城体
अभूतपरिविकल्पोऽस्ति द्वय्ं तत्र न विद्यते
发音
英文释义
词库ID
中文
玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。
备注
Cittena cīyate karma
天城体
चित्तेन चीयते कर्म
发音
英文释义
词库ID
中文
心能积集业;用“心”,就是用第八识聚集、收藏业
备注
Ci
天城体
चि
发音
英文释义
词库ID
中文
词根;就是聚集、收藏的意思。
备注
Manasā ca vicīyate
天城体
मनसा च विचीयते
发音
英文释义
词库ID
中文
意能广积集;用“意”,就是用第七识采集、收集业
备注
Vici
天城体
विचि
发音
英文释义
词库ID
中文
采集;
备注