“楞伽经导读041/内容提要”的版本间差异

跳到导航 跳到搜索
无编辑摘要
第45行: 第45行:


=='''梵汉经文'''==
=='''梵汉经文'''==
atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt
{{L2:2-1/001梵}}
 
{{L2:2-1/001繁}}
【求譯】爾時大慧菩薩與摩帝菩薩俱遊一切諸佛刹土,承佛神力,從坐而起,偏袒右肩,右膝著地,合掌恭敬,以偈讃曰:
{{L2:2-1/001简}}
 
{{L2:2-1/002梵}}
【菩譯】爾時聖者大慧菩薩與諸一切大慧菩薩,俱遊一切諸佛國土,承佛神力從坐而起,更整衣服合掌恭敬以偈讃佛:
{{L2:2-1/002繁}}
 
{{L2:2-1/002简}}
【實譯】爾時大慧菩薩摩訶薩與摩帝菩薩俱遊一切諸佛國土,承佛神力,從座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而說頌言:
 
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
【求譯】世間離生滅,猶如虛空華,智不得有無,而興大悲心。
 
【菩譯】佛慧大悲觀,世間離生滅,猶如虛空花,有無不可得。
 
【實譯】世間離生滅,譬如虛空花,智不得有無,而興大悲心。




[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经内容提要]]
[[Category:楞伽经内容提要]]
BK、BW、FW、JC、JM、L2、L4、LF、LK、MAIN、QA、V0、VF、ZY、行政员用户查核员评论管理员界面管理员监督员管理员、writer
21,004

个编辑

导航菜单