“楞伽经导读045/内容提要”的版本间差异

跳到导航 跳到搜索
无编辑摘要
 
第37行: 第37行:


=='''梵汉经文'''==
=='''梵汉经文'''==
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
{{L2:2-2/005梵}}
 
{{L2:2-2/005繁}}
【求譯】爾時大慧菩薩摩訶薩承佛所聽,頂禮佛足,合掌恭敬,以偈問曰:
{{L2:2-2/005简}}
 
{{L2:2-2/006梵}}
【菩譯】爾時聖者大慧菩薩摩訶薩聞佛聽問,頂禮佛足,合掌恭敬以偈問曰:
{{L2:2-2/006繁}}
 
{{L2:2-2/006简}}
【實譯】爾時大慧菩薩摩訶薩蒙佛許已,頂禮佛足,以頌問曰:
 
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
 
【求譯】云何淨其念?云何念增長?云何見癡惑?云何惑增長?
 
【菩譯】云何淨諸覺?何因而有覺?何因見迷惑?何因有迷惑?
 
【實譯】云何起計度?云何淨計度?云何起迷惑?云何淨迷惑?
   
   
[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经内容提要]]
[[Category:楞伽经内容提要]]
BK、BW、FW、JC、JM、L2、L4、LF、LK、MAIN、QA、V0、VF、ZY、行政员用户查核员评论管理员界面管理员监督员管理员、writer
21,004

个编辑

导航菜单