L2:刹那品第六/梵简

< L2:刹那品第六

刹那品第六

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求译】尔时大慧菩萨复白佛言:“世尊,惟愿世尊更为我说阴、界、入生灭。彼无有我,谁生谁灭?愚夫者依于生灭,不觉苦尽,不识涅槃。”佛言:“善哉谛听!当为汝说。”大慧白佛言:“唯然受教。”

【菩译】尔时圣者大慧菩萨摩诃萨复请佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,阴、界、入生灭之相。世尊!若无我者谁生谁灭?世尊!一切凡夫依生灭住不见苦尽,是故不知涅槃之相。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿为我说蕴、界、处生灭之相。若无有我,谁生谁灭?而诸凡夫依于生灭,不求尽苦,不证涅槃。”佛言:“大慧!谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||


【求译】佛告大慧:“如来之藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。不觉彼故,三缘和合方便而生。外道不觉,计著作者。为无始虚伪恶习所熏,名为识藏,生无明住地,与七识俱。如海浪身常生不断,离无常过,离于我论,自性无垢,毕竟清净。其诸余识有生有灭,意、意识等念念有七,因不实妄想,取诸境界种种形处,计著名相,不觉自心所现色相,不觉苦乐,不至解脱。名相诸缠,贪生生贪,若因若攀缘。彼诸受根灭,次第不生除,自心妄想,不知苦乐,入灭受想,正受第四禅,善真谛、解脱,修行者作解脱想。

【菩译】佛告大慧:“如来之藏是善不善因故,能与六道作生死因缘,譬如伎儿出种种伎,众生依于如来藏故,五道生死。大慧!而如来藏离我我所,诸外道等不知不觉,是故三界生死因缘不断。大慧!诸外道等妄计我故,不能如实见如来藏,以诸外道无始世来虚妄执著种种戏论诸熏习故。大慧!阿梨耶识者,名如来藏,而与无明七识共俱,如大海波常不断绝身俱生故,离无常过离于我过自性清净,余七识者,心、意、意识等念念不住是生灭法,七识由彼虚妄因生,不能如实分别诸法,观于高下长短形相故,执著名相故,能令自心见色相故,能得苦乐故,能离解脱因故,因名相生随烦恼贪故,依彼念因诸根灭尽故,不次第生故,余自意分别不生苦乐受故,是故入少想定、灭尽定,入三摩跋提、四禅、实谛解脱而修行者生解脱相,以不知转灭虚妄相故。

【实译】“大慧!如来藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。以不觉故,三缘和合而有果生。外道不知,执为作者。无始虚伪恶习所熏,名为藏识,生于七识无明住地,譬如大海而有波浪,其体相续恒注不断,本性清净,离无常过,离于我论。其余七识,意、意识等念念生灭,妄想为因,境相为缘,和合而生,不了色等自心所现,计著名相,起苦乐受。名相缠缚,既从贪生,复生于贪,若因及所缘。诸取根灭,不相续生,自慧分别苦乐受者,或得灭定,或得四禅,或复善入诸谛、解脱,便妄生于得解脱想。


aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||


【求译】“不离不转名如来藏识藏,七识流转不灭。所以者何?彼因攀缘,诸识生故。非声闻、缘觉修行境界。不觉无我,自共相摄受,生阴、界、入,见如来藏,五法、自性、人法无我,则灭。地次第相续转进,余外道见不能倾动。是名住菩萨不动地,得十三昧道门乐。三昧觉所持,观察不思议佛法、自愿,不受三昧门乐及实际,向自觉圣趣,不共一切声闻、缘觉及诸外道所修行道,得十贤圣种性道,及身智意生,离三昧行。是故,大慧!菩萨摩诃萨欲求胜进者,当净如来藏及藏识名。

【菩译】“大慧!如来藏识不在阿梨耶识中,是故七种识有生有灭,如来藏识不生不灭。何以故?彼七种识依诸境界念观而生,此七识境界一切声闻辟支佛外道修行者不能觉知,不如实知人无我故,以取同相别相法故,以见阴界入法等故。大慧!如来藏如实见五法体相法无我故不生,如实知诸地次第展转和合故,余外道不正见不能观察。大慧!菩萨住不动地,尔时得十种三昧门等为上首,得无量无边三昧,依三昧佛住持,观察不可思议诸佛法及自本愿力故,遮护三昧门实际境界,遮已入自内身圣智证法真实境界,不同声闻辟支佛外道修行所观境界,尔时过彼十种圣道,入于如来意生身智身,离诸功用三昧心故。是故,大慧!诸菩萨摩诃萨欲证胜法如来藏阿梨耶识者,应当修行令清净故。

【实译】“而实未舍未转如来藏中藏识之名。若无藏识,七识则灭。何以故?因彼及所缘而得生故。然非一切外道、二乘诸修行者所知境界,以彼唯了人无我性,于蕴、界、处取于自相及共相故。若见如来藏、五法、自性、诸法无我,随地次第而渐转灭,不为外道恶见所动,住不动地,得于十种三昧乐门。为三昧力诸佛所持,观察不思议佛法及本愿力,不住实际及三昧乐,获自证智,不与二乘、诸外道共,得十圣种性道,及意生智身,离于诸行。是故,大慧!菩萨摩诃萨欲得胜法,应净如来藏藏识之名。


yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||


【求译】“大慧!若无识藏名如来藏者,则无生灭。大慧!然诸凡圣悉有生灭。修行者自觉圣趣,现法乐住,不舍方便。大慧!此如来藏识藏,一切声闻、缘觉心想所见,虽自性净,客尘所覆故,犹见不净,非诸如来。大慧!如来者,现前境界犹如掌中视阿摩勒果。大慧!我于此义以神力建立,令胜鬘夫人及利智满足诸菩萨等宣扬演说如来藏及识藏名与七识俱生。声闻计著,见人法无我。故胜鬘夫人承佛威神,说如来境界,非声闻、缘觉及外道境界。如来藏识藏,唯佛及余利智依义菩萨智慧境界。是故,汝及余菩萨摩诃萨于如来藏识藏,当勤修学,莫但闻觉,作知足想。”

【菩译】“大慧!若如来藏阿梨耶识名为无者,离阿梨耶识无生无灭,一切凡夫及诸圣人,依彼阿梨耶识故有生有灭,以依阿梨耶识故,诸修行者入自内身圣行所证,现法乐行而不休息。大慧!此如来心阿梨耶识如来藏诸境界,一切声闻辟支佛诸外道等不能分别。何以故?以如来藏是清净相,客尘烦恼垢染不净。大慧!我依此义依胜鬘夫人,依余菩萨摩诃萨深智慧者,说如来藏阿梨耶识,共七种识生名转灭相,为诸声闻辟支佛等示法无我,对胜鬘说言,如来藏是如来境界。大慧!如来藏识阿梨耶识境界,我今与汝及诸菩萨甚深智者,能了分别此二种法,诸余声闻辟支佛及外道等执著名字者,不能了知如此二法。大慧!是故汝及诸菩萨摩诃萨当学此法。”

【实译】“大慧!若无如来藏名藏识者,则无生灭。然诸凡夫及以圣人悉有生灭。是故,一切诸修行者虽见内境界,住现法乐,而不舍于勇猛精进。大慧!此如来藏藏识本性清净,客尘所染而为不净,一切二乘及诸外道臆度起见,不能现证。如来于此分明现见,如观掌中庵摩勒果。大慧!我为胜鬘夫人及余深妙净智菩萨说如来藏名藏识,与七识俱起,令诸声闻见法无我。大慧!为胜鬘夫人说佛境界,非是外道、二乘境界。大慧!此如来藏藏识是佛境界,与汝等比净智菩萨随顺义者所行之处,非是一切执著文字外道、二乘之所行处。是故,汝及诸菩萨摩诃萨于如来藏藏识,当勤观察,莫但闻已,便生足想。”


tatredam ucyate|


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |

pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||


【求译】甚深如来藏,而与七识俱,

    二种摄受生,智者则远离。

【菩译】甚深如来藏,与七识俱生;

    取二法则生,如实知不生。

【实译】甚深如来藏,而与七识俱,

    执著二种生,了知则远离。


bimbavaddṛśyatecittamanādimatibhāvitam|

arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||


【求译】如镜像现心,无始习所熏,

    如实观察者,诸事悉无事。

【菩译】如镜像现心,无始习所熏;

    如实观察者,诸境悉空无。

【实译】无始习所熏,如像现于心,

    若能如实观,境相悉无有。


aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||


【求译】如愚见指月,观指不观月,

    计著名字者,不见我真实。

【菩译】如痴见指月,观指不观月;

    计著名字者,不见我真实。

【实译】如愚见指月,观指不观月,

    计著文字者,不见我真实。


naṭavannṛtyatecittaṃmanovidūṣasādṛśam|

vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||


【求译】心为工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。

【菩译】心如巧伎儿,意如狡猾者,

    意识及五识,虚妄取境界;

    如伎儿和合,诳惑于凡夫。

【实译】心如工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[4] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||


【求译】尔时大慧菩萨白佛言:“世尊,惟愿为说五法、自性、识、二种无我究竟分别相。我及余菩萨摩诃萨于一切地次第相续,分别此法,入一切佛法。入一切佛法者,乃至如来自觉地。”佛告大慧:“谛听谛听!善思念之。”大慧白佛:“唯然受教。”佛告大慧:“五法、自性、识、二无我分别趣相者,谓名、相、妄想、正智、如如。若修行者,修行入如来自觉圣趣,离于断常、有无等见,现法乐正受住现在前。大慧!不觉彼五法、自性、识、二无我,自心现外性,凡夫妄想,非诸贤圣。”

【菩译】尔时圣者大慧菩萨摩诃萨复请佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,五法体相及二无我差别行相,我及一切诸菩萨等,若得善知五法体相、二种无我差别相者,修行是法次第入于一切诸地,修行是法能入一切诸佛法中,入诸佛法者,乃至能入如来自身内证智地。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听,当为汝说。”大慧菩萨言:“善哉世尊!唯然受教。”佛告大慧:“我为汝说五法体相、二种无我差别行相。大慧!何等五法?一者、名,二者、相,三者、分别,四者、正智,五者、真如。内身修行证圣人智离断常见现如实修行者,入三昧乐三摩跋提行门故。大慧!一切凡夫不觉不知五法体相、二种无我,唯以自心见于外物,是故生于分别之心非谓圣人。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说五法、自性、诸识、无我差别之相。我及诸菩萨摩诃萨善知此已,渐修诸地,具诸佛法,至于如来自证之位。”佛言:“谛听!当为汝说。大慧!五法、自性、诸识、无我,所谓名、相、分别、正智、如如。若修行者观察此法,入于如来自证境界,远离常断、有无等见,得现法乐甚深三昧。大慧!凡愚不了五法、自性、诸识、无我,于心所现见有外物,而起分别,非诸圣人。”


mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||


【求译】大慧白佛言:“世尊,云何愚夫妄想生,非诸贤圣?”佛告大慧:“愚夫计著俗数名相,随心流散。流散已,种种相像貌,堕我、我所见,希望计著妙色。计著已,无知覆障,生染著。染著已,贪、恚所生,业积集。积集已,妄想自缠,如蚕作茧,堕生死海诸趣旷野,如汲井轮。以愚痴故,不能知如幻、野马、水月,自性离我、我所,起于一切不实妄想,离相所相及生、住、灭,从自心妄想生,非自在、时节、微尘、胜妙生。愚痴凡夫随名、相流。

【菩译】大慧白佛言:“世尊!云何凡夫生分别心非圣人也?”佛告大慧:“一切凡夫执著名相随顺生法,随顺生法已见种种相,堕我我所邪见心中,执著具足一切法相,执著已入于无明黑暗障处,入障处已起于贪心,起贪心已而能造作贪瞋痴业,造业行已不能自止,如蚕作茧以分别心而自缠身,堕在六道大海险难,如辘轳回转不自觉知,以无智故不知一切诸法如幻,不知无我我所诸法非实从于妄想分别而生,而不知离可见能见,而不知离生住灭相,不知自心虚妄而生,谓知随顺自在天、时、微尘、我生。

【实译】大慧白言:“云何不了而起分别?”佛言:“大慧!凡愚不知名是假立,心随流动,见种种相,计我、我所,染著于色,覆障圣智,起贪、瞋、痴,造作诸业,如蚕作茧,妄想自缠,堕于诸趣生死大海,如汲水轮循环不绝,不知诸法如幻,如焰,如水中月,自心所见,妄分别起,离能所取及生、住、灭,谓从自在、时节、微尘、胜性而生,随名、相流。


tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||


【求译】“大慧!彼相者,眼识所照,名为色。耳、鼻、舌、身、意识所照,名为声、香、味、触、法。是名为相。大慧!彼妄想者,施设众名,显示诸相,如此不异,象、马、车、步、男女等名。是名妄想。大慧!正智者,彼名、相不可得,犹如过客,诸识不生,不断不常,不堕一切外道、声闻、缘觉之地。复次,大慧!菩萨摩诃萨以此正智不立名、相,非不立名、相,舍离二见、建立及诽谤,知名、相不生。是名如如。大慧!菩萨摩诃萨住如如者,得无所有境界故,得菩萨欢喜地。

【菩译】“大慧!何者为名?谓眼识见前色等法相,如声相、耳相、鼻相、舌相、身相。大慧!如是等相,我说名为名相。大慧!何者分别?以依何等法说名取相,了别此法如是如是毕竟不异,谓象马车步人民等分别种种相,是名分别。大慧!何者正智?以观察名相,观察已不见实法,以彼迭共因生故见,迭共生者诸识不复起,分别识相不断不常,是故不堕一切外道声闻辟支佛地。大慧!是名正智。复次,大慧!菩萨摩诃萨依正智,不取名相法以为有,不取不见相以为无。何以故?以离有无邪见故,以不见名相是正智义,是故我说名为真如。大慧!菩萨住真如法者,得入无相寂静境界,入已得入菩萨摩诃萨初欢喜地,

【实译】“大慧!此中相者,谓眼识所见,名之为色。耳、鼻、舌、身、意识得者,名之为声、香、味、触、法。如是等我说为相。分别者,施设众名,显示诸相,谓以象、马、车、步、男女等名而显其相,此事如是,决定不异。是名分别。正智者,谓观名[5]相互为其客,识心不起,不断不常,不堕[6]外道、二乘之地。是名正智。大慧!菩萨摩诃萨以其正智观察名、相,非有非无,远离损益二边恶见,名、相及识本来不起,我说此法名为如如。大慧!菩萨摩诃萨住如如已,得无照现境,升欢喜地,


sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||


【求译】“得菩萨欢喜地已,永离一切外道恶趣,正住出世间趣,法相成熟,分别幻等一切法,自觉法趣相,离诸妄见怪异相,次第乃至法云地。于其中间,三昧、力、自在、神通开敷。得如来地已,种种变化,圆照示现,成熟众生,如水中月。善究竟满足十无尽句,为种种意解众生分别说法,法身离意、所作。是名菩萨入如如所得。”

【菩译】“菩萨得初欢喜地时,证百金刚三昧明门,舍离二十五有一切果业,过诸声闻辟支佛地,住如来家真如境界,如实修行知五法相如幻如梦,如实观察一切诸法,起自内身证圣智修行,如是展转远离虚妄世间觉观所乐之地,次第乃至法云地;入法云地已,次入三昧力自在神通诸华庄严如来之地;入如来地已,为教化众生现种种光明应庄严身如水中月,依无尽句善缚所缚,随众生信者而为说法,离心、意、意识身故。大慧!菩萨入真如已得佛地中如是如是无量无边法。”

【实译】“离外道恶趣,入出世法,法相淳熟,知一切法犹如幻等,证自圣智所行之法,离臆度见,如是次第乃至法云。至法云已,三昧、诸力,自在、神通开敷满足,成于如来。成如来已,为众生故,如水中月,普现其身,随其欲乐,而为说法。其身清净,离心、意、识,被弘誓甲,具足成满十无尽愿。是名菩萨摩诃萨入于如如之所获得。”


punar api mahāmatir āha | kiṃ punar bhagavan pañcasu dharmeṣv antargatās trayaḥ svabhāvā uta svalakṣaṇasiddhāḥ | bhagavān āha | atraiva mahāmate trayaḥ svabhāvā antargatāḥ aṣṭau ca vijñānāni dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ sa mahāmate svabhāvaḥ paratantra ity ucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ ||


【求译】尔时大慧菩萨白佛言:“世尊,云何世尊为三种自性入于五法,为各有自相宗?”佛告大慧:“三种自性及八识、二种无我悉入五法。大慧!彼名及相是妄想自性。大慧!若依彼妄想生心、心法,名俱时生,如日、光俱。种种相各别分别持,是名缘起自性。大慧!正智、如如者,不可坏故,名成自性。

【菩译】大慧复白佛言:“世尊!世尊为五法入三法?为三法入五法中?为自体相各各差别?”佛告大慧:“三法入五法中。大慧!非但三法入五法中,八种识、二种无我亦入五法。大慧!云何三法入五法中?大慧!名相名为分别法相。大慧!依彼二法分别生心心数法,一时非前后,如日共光明一时,而有分别种种相。大慧!是名三相,依因缘力生故。大慧!正智真如名第一义谛相,依不灭法故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,为三性入五法中,为各有自相?”佛言:“大慧!三性、八识及二无我悉入五法,其中名及相是妄计性。以依彼分别,心、心所法俱时而起,如日与光,是缘起性。正智、如如不可坏故,是圆成性。


punar aparaṃ mahāmate svacittadṛśyam abhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvād ātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||


【求译】“复次,大慧!自心现妄想八种分别,谓识藏、意、意识及五识身。相者,不实相妄想故。我、我所二摄受灭,二无我生。是故,大慧!此五法者,声闻、缘觉、菩萨、如来自觉圣智,诸地相续次第,一切佛法悉入其中。

【菩译】“复次,大慧!著于自心见分别法差别有八种,以分别诸相以为实故,离我我所生灭之法,尔时得证二无我法。大慧!五法法门入诸佛地,诸地法相亦入五法门中,一切声闻辟支佛法亦入五法门中,如来内身证圣智法亦入五法门中。

【实译】“大慧!于自心所现生执著时,有八种分别起。此差别相皆是不实,唯妄计性。若能舍离二种我执,二无我智即得生长。大慧!声闻、缘觉、菩萨、如来自证圣智,诸地位次,一切佛法悉皆摄入此五法中。



punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā[7] tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ[8] | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam ||


【求译】“复次,大慧!五法者,相、名、妄想、如如、正智。大慧!相者,若处所、形相、色像等现。是名为相。若彼有如是相,名为瓶等,即此非余。是说为名。施设众名,显示诸相,瓶等心、心法。是名妄想。彼名彼相毕竟不可得,始终无觉,于诸法无展转,离不实妄想。是名如如。真实、决定、究竟、自性、不可得,彼是如相。我及诸佛随顺入处,普为众生如实演说,施设显示于彼,随入正觉,不断不常,妄想不起,随顺自觉圣趣,一切外道、声闻、缘觉所不得相。是名正智。大慧!是名五法,三种自性、八识、二种无我,一切佛法悉入其中。是故,大慧!当自方便学,亦教他人,勿随于他。”

【菩译】“复次,大慧!五法相名分别真如正智。大慧!何者名为相?相者见色形相状貌胜不如,是名为相。大慧!依彼法相起分别相,此是瓶此是牛马羊等,此法如是如是不异。大慧!是名为名。大慧!依于彼法立名,了别示现彼相,是故立彼种种名字牛羊马等,是名分别心心数法。大慧!观察名相乃至微尘,常不见一法相,诸法不实,以虚妄心生分别故。大慧!言真如者名为不虚,决定毕竟尽自性自体,正见真如相,我及诸菩萨及诸佛、如来、应、正遍知,说名异义一。大慧!如是等随顺正智,不断不常,无分别分别不行处,随顺自身内证圣智,离诸一切外道声闻辟支佛等恶见朋党不正智中。大慧!于五法、三法相、八种识、二种无我,一切佛法皆入五法中。大慧!汝及诸菩萨摩诃萨,为求胜智应当修学。大慧!汝知五法不随他教故。”

【实译】“复次,大慧!五法者,所谓相、名、分别,如如、正智。此中相者,谓所见色等形状各别。是名为相。依彼诸相立瓶等名,此如是,此不异。是名为名。施设众名,显示诸相,心、心所法。是名分别。彼名彼相毕竟无有,但是妄心展转分别,如是观察乃至觉灭。是名如如。大慧!真实、决定、究竟、根本、自性、可得,是如如相。我及诸佛随顺证入,如其实相开示演说。若能于此随顺悟解,离断离常,不生分别,入自证处,出于外道、二乘境界。是名正智。大慧!此五种法,三性、八识及二无我,一切佛法普皆摄尽。大慧!于此法中,汝应以自智善巧通达,亦劝他人令其通达。通达此已,心则决定,不随他转。”


tatredam ucyate|


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


pañca dharmāḥ[9] svabhāvaś ca vijñānānyaṣṭa eva ca |

dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 5 ||


【求译】五法三自性,及与八种识,

    二种无有我,悉摄摩诃衍。

【菩译】五法自体相,及与八种识;

    二种无我法,摄取诸大乘。

【实译】五法三自性,及与八种识,

    二种无我法,普摄于大乘。


nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||


【求译】名相虚妄想,自性二种相,

    正智及如如,是则为成相。

【菩译】名相及分别,三法自体相;

    正智及真如,是第一义相。

【实译】名相及分别,二种自性摄,

    正智与如如,是则圆成相。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca | tat kim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam āhosvid anyaḥ kaścid arthāntaraviśeṣo ’stīti tad ucyatāṃ bhagavan | bhagavān āha | na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tat kasya hetor yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātram etan mahāmate mayopanyas tam taiś ca tathāgatair yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārthaṃ katham eta udvignā bhavagaticakrasaṃkaṭād viśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānām utpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenacid dṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punar mahāmate loke dṛṣṭā dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtyodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ[10] kriyante ’śraddheyatvāt | aśraddheyaṃ syād bālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na[11] dṛṣṭāntā na pravartante | cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya[12] | tattvaṃ ca tathāgatā atas teṣu dṛṣṭāntā nopanyasyante ||


【求译】尔时大慧菩萨复白佛言:“世尊,如世尊所说句,过去诸佛如恒河沙,未来现在亦复如是。云何世尊为如说而受,为更有余义?惟愿如来哀愍解说。”佛告大慧:“莫如说而受。三世诸佛量非如恒河沙。所以者何?过世间望,非譬所譬。以凡愚计常,外道妄想,长养恶见,生死无穷。欲令厌离生死趣转,精勤胜进故,为彼说言诸佛易见,非如优昙钵华难得见故,息方便求。有时复观诸受化者,作是说言:‘佛难值遇,如优昙钵华。’优昙钵华无已见、今见、当见。如来者,世间悉见。不以建立自通故,说言如来出世如优昙钵华。大慧!自建立自通者,过世间望,彼诸凡愚所不能信。自觉圣智境界无以为譬。真实如来过心、意、意识所见之相,不可为譬。

【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!如世尊依名字说过去未来现在诸佛如恒河河沙。世尊!佛说如是,为依如来口中所说,我随顺取?为更有义?愿为我说。”佛告圣者大慧菩萨言:“大慧!如我所说名字章句,莫如是取。大慧!三世诸佛非恒河河沙等。何以故?所说譬喻过世间者,非如譬喻。何以故?以有相似不相似故。大慧!诸佛、如来、应、正遍知,不定说过世间相似不相似譬喻。何以故?大慧!我说譬喻但是少分故。大慧!我及诸佛、如来、应、正遍知,所说譬喻但说少义。何以故?愚痴凡夫诸外道等,著诸法常增长邪见,随顺世间轮回生死,为彼生厌闻生惊怖,又闻诸佛如恒河沙,便于如来无上圣道生易得想求出世法。大慧!是故我说诸佛如来如恒河河沙。何以故?我余经中说佛出世如优昙华,众生闻已,言佛道难得不修精进,是故我说诸佛如来如恒河河沙。大慧!我说诸佛出世如优昙华者,依可化众生义故,我说诸佛如优昙华。大慧,而优昙华于世间中无人曾见,当亦不见。大慧!诸佛如来世间曾见现见当见。大慧!我说如是,非依自身所得法说,是故说言如优昙华,诸佛如来亦复如是。大慧!我依内身证法说法,是故说过世间譬喻,以诸凡夫无信众生,不能信我所说譬喻。何以故?说自内身圣智境界,无譬喻可说,远离心、意、意识过诸见地,诸佛如来真如之法不可说故,是故我说种种譬喻。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如经中说,过去、未来、现在诸佛如恒河沙,此当云何,为如言而受,为别有义?”佛告大慧:“勿如言受。大慧!三世诸佛非如恒沙。何以故?如来最胜,超诸世间,无与等者,非喻所及,唯以少分为其喻耳。我以凡愚诸外道等心恒执著常与无常,恶见增长,生死轮回,令其厌离,发胜希望,言佛易成,易可逢值。若言难遇如优昙华,彼便退怯,不勤精进。是故,我说如恒河沙。我复有时观受化者,说佛难值,如优昙花。大慧!优昙钵花无有曾见、现见、当见,如来则有已见、当见。大慧!如是譬喻非说自法。自法者内证圣智所行境界,世间无等过,诸譬喻一切凡愚不能信受。大慧!真实如来超心、意、意识所见之相,不可于中而立譬喻。


kiṃ tu upamāmātram etan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||


【求译】“大慧!然我说譬佛如恒沙,无有过咎。大慧!譬如恒沙,一切鱼、鳖、输牧魔罗、师子、象、马、人、兽践踏,沙不念言彼恼乱我而生妄想,自性清净,无诸垢污。如来、应供、等正觉自觉圣智恒河,大力、神通、自在等沙,一切外道诸人兽等一切恼乱,如来不念而生妄想。如来寂然无有念想。如来本愿以三昧乐安众生故,无有恼乱,犹如恒沙,等无有异,又断贪、恚故。

【菩译】“大慧!我说诸佛如恒河河沙者,是少分譬喻。大慧!诸佛如来平等非不平等,以非分别分别故。大慧!譬如恒河河中所有之沙,鱼鳖龟龙牛羊象马诸兽践蹈,而彼河沙不生分别不瞋不恚,亦不生心彼恼乱我,无分别故净离诸垢。大慧!诸佛、如来、应、正遍知亦复如是,内身证得圣智,满足诸力神通自在功德如恒河沙,一切外道邪论诸师愚痴鱼鳖,以瞋恚心毁骂如来,如来不动不生分别,本愿力故为与众生三昧三摩跋提,一切诸乐令满足故,不分别分别。大慧!是故我说诸佛如来如恒河河沙等,等者平等无有异相,以离爱身故。

【实译】“然亦有时而为建立言恒河沙等,无有相违。大慧!譬如恒沙,龟、鱼、象、马之所践[13]踏,不生分别,恒净无垢。如来圣智如彼恒河,力、通、自在以为其沙,外道龟、鱼竞来扰乱,而佛不起一念分别。何以故?如来本愿以三昧乐普安众生,如恒河沙无有爱憎,无分别故。


tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvād anyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti na ca dahyate tadagnihetubhūtatvāt | evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇā evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanam upādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante vālukāvasthā eva vālukā evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttir bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante prakṣiptā api na prajñāyante mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate aśarīratvād dharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatāṃ dharmaś cāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhir ghṛtatailādivirahitā evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt yāvat sarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamās tathāgatā ity ucyante | nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi | gatyartho mahāmate ucchedo na ca bālapṛthagjanāḥ saṃprajānanti ||


【求译】“譬如,恒沙是地自性,劫尽烧时,烧一切地,而彼地大不舍自性,与火大俱生故。其余愚夫作地烧想,而地不烧,以火因故。如是,大慧!如来法身如恒沙不坏。大慧!譬如,恒沙无有限量,如来光明亦复如是,无有限量。为成熟众生故,普照一切诸佛大众。大慧!譬如,恒沙别求异沙,永不可得。如是,大慧!如来、应供、等正觉无生死生灭,有因缘断故。大慧!譬如,恒河沙增减不可得知。如是,大慧!如来智慧成熟众生,不增不减,非身法故。身法者有坏,如来法身非是身法。如压恒沙,油不可得,如是一切极苦众生逼迫如来,乃至众生未得涅槃,不舍法界自三昧愿乐,以大悲故。大慧!譬如,恒沙随水而流,非无水也。如是,大慧!如来所说一切诸法随涅槃流。是故,说言如恒河沙。如来不随诸去流转,去是坏义故。大慧!生死本际不可知。不知故,云何说去?大慧!去者断义,而愚夫不知。”

【菩译】“大慧!譬如恒河河沙不离地相。大慧!大地火烧火不异地故,火不烧地地大有火相续体故。大慧!愚痴凡夫堕颠倒智,自心分别言地被烧,而地不烧,以不离地而得更有四大火身故。大慧!诸佛如来亦复如是,诸佛如来法身之体,如恒河河沙等,不灭不失故。大慧!譬如恒河河沙无量无边。大慧!诸佛如来亦复如是,出于世间放无量光,遍于一切诸佛大会,为化众生令觉知故。大慧!如恒河河沙更不生相,如彼微尘微尘体相如是而住。大慧!诸佛如来亦复如是,于世间中不生不灭,诸佛如来断有因故。大慧!如恒河河沙若出于河亦不可见入于河中亦不可见,亦不起心我出入河。大慧!诸佛如来智慧之力亦复如是,度诸众生亦不尽灭亦不增长。何以故?诸法无身故。大慧!一切有身皆是无常磨灭之法,非无身法,诸佛如来唯法身故。大慧!譬如有人欲得苏油,押恒河沙,终不可得,无苏油故。大慧!诸佛如来为诸众生苦恼,所押瞋不可得,不舍自法界相,不舍自法味相,不舍本愿与众生乐,以得具足大慈大悲,我若不令一切众生入涅槃者,我身亦不入于涅槃。大慧!如恒河河沙随水而流终不逆流。大慧!诸佛如来为诸众生说法亦尔,随顺涅槃而非逆流。大慧!是故我说诸佛如来如恒河河沙。大慧!言恒河河沙随顺流者非是去义,若佛如来有去义者,诸佛如来应无常灭。大慧!世间本际尚不可知,不可知者我云何依而说去义?是故如来非为去义。大慧!去义者名为断义,愚痴凡夫不觉不知。”

【实译】“大慧!譬如,恒沙是地自性,劫尽烧时,烧一切地,而彼地大不舍本性,恒与火大俱时生故。诸凡愚人谓地被烧,而实不烧,火所因故。如来法身亦复如是,如恒河沙终不坏灭。大慧!譬如,恒沙无有限量,如来光明亦复如是,为欲成就无量众生,普照一切诸佛大会。大慧!譬如,恒沙住沙,自性不更改变而作余物。如来亦尔,于世间中不生不灭,诸有生因悉已断故。大慧!譬如,恒沙取不知减,投不见增。诸佛亦尔,以方便智成熟众生,无减无增。何以故?如来法身无有身故。大慧!以有身故,而有灭坏。法身无身,故无灭坏。大慧!譬如,恒沙虽苦压治,欲求苏油,终不可得。如来亦尔,虽为众生众苦所压,乃至蠢动,未尽涅槃,欲令舍离于法界中深心愿乐,亦不可得。何以故?具足成就大悲心故。大慧!譬如,恒沙随水而流,非无水也。如来亦尔,所有说法莫不随顺涅槃之流。以是说言诸佛如来如恒河沙。大慧!如来说法不随于趣,趣是坏义。生死本际不可得知。既不可知,云何说趣?大慧!趣义是断,凡愚莫知。”


mahāmatir āha | tad yadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām tat kathaṃ mokṣaḥ prajñāyate prāṇinām | bhagavān āha | anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānād vikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcit kārī bhavati | vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti | na cātra vikalpādanyat kiṃcit sattvāntaram asty adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānād vikalpaḥ pravartate tadavabodhān nivartate ||


【求译】大慧白佛言:“世尊,若众生生死本际不可知者,云何解脱可知?”佛告大慧:“无始虚伪过恶妄想习气因灭,自心现知外义,妄想身转,解脱不灭。是故,无边非都无所有,为彼妄想作无边等异名。观察内外,离于妄想,无异众生,智及尔炎一切诸法悉皆寂静。不识自心现妄想故,妄想生。若识则灭。”

【菩译】大慧白佛言:“世尊!世尊若众生在于世间轮回,去来本际不可知者,云何如来而得解脱,复令众生得于解脱?”佛告大慧言:“大慧!言解脱者,离于一切戏论烦恼无始熏习分别心故,如实能知唯自心见外所分别心回转故,是故我说名为解脱。大慧!言解脱者非是灭法,是故汝今问我,若不知本际云何得解脱者,此问不成。大慧!言本际者,是分别心一体异名。大慧!离分别心更无众生,即此分别名为众生。大慧!真实智慧观内外法,无法可知能知故。大慧!以一切法本际来寂静。大慧!不如实知唯自心见虚妄分别,是故生于分别之心,如实知者不生分别。”

【实译】大慧菩萨复白佛言:“若生死本际不可知者,云何众生在生死中而得解脱?”佛言:“大慧!无始虚伪过习因灭,了知外境自心所现,分别转依,名为解脱,非灭坏也。是故,不得言无边际。大慧!无边际者,但是分别异名。大慧!离分别心,无别众生。以智观察内外诸法,知与所知悉皆寂灭。大慧!一切诸法唯是自心分别所见。不了知故,分别心起。了心则灭。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |

anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||


【求译】观察诸导师,犹如恒河沙,

    不坏亦不去,亦复不究竟,

    是则为平等,观察诸如来。

【菩译】观察于诸佛,譬如恒河沙;

    不灭亦不生,彼人能见佛。

【实译】观察诸导师,譬如恒河沙,

    非坏亦非趣,是人能见佛。


gaṅgāyāṃvālukāyadvatsarvadoṣairvivarjitāḥ|

vāhānukūlānityāścatathābuddhasyabuddhatā||8||


【求译】犹如恒沙等,悉离一切过,

    随流而性常,是则佛正觉。

【菩译】远离诸尘垢,如恒河河沙;

    随顺流不变,法身亦如是。

【实译】譬如恒河沙,悉离一切过,

    而恒随顺流,佛体亦如是。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[14] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[15] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||


【求译】尔时大慧菩萨复白佛言:“惟愿为说一切诸法刹那坏相。世尊,云何一切法刹那?”佛告大慧:“谛听谛听!善思念之,当为汝说。”佛告大慧:“一切法者,谓善、不善、无记,有为无为,世间出世间,有罪无罪,有漏无漏,受不受。大慧!略说心、意、意识及习气是五受阴因。是心、意、意识习气长养凡愚善不善妄想。大慧!修三昧乐,三昧正受现法乐住,名为贤圣善、无漏。大慧!善不善者,谓八识。何等为八?谓如来藏名识藏,心、意、意识及五识身,非外道所说。大慧!五识身者,心、意、意识俱,善不善相展转变坏,相续流注,不坏身生。亦生亦灭,不觉自心现。次第灭,余识生。形相差别摄受,意识五识俱相应生,刹那时不住,名为刹那。大慧!刹那者,名识藏如来藏意俱,生识习气刹那。无漏习气,非刹那。非凡愚所觉,计著刹那论故。不觉一切法刹那非刹那,以断见坏无为法。大慧!七识不流转,不受苦乐,非涅槃因。大慧!如来藏者,受苦乐,与因俱,若生若灭,四住地无明住地所醉。凡愚不觉,刹那见妄想勋[16]心。

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,一切法生灭之相,云何如来说一切法念念不住?”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“一切法一切法者,所谓善法不善法,有为法无为法,世间法出世间法,有漏法无漏法,内法外法。大慧!略说五阴法,因心、意、意识熏习增长,诸凡夫人依心、意、意识熏习故,分别善不善法。大慧!圣人现证三昧三摩跋提无漏善法乐行。大慧!是名善法。复次,大慧!言善不善法者,所谓八识。何等为八?一者、阿梨耶识;二者、意;三者、意识;四者、眼识;五者、耳识;六者、鼻识;七者、舌识;八者、身识。大慧!五识身共意识身,善不善法展转差别相续,体无差别,身随顺生法生已还灭,不知自心见虚妄境界,即灭时,能取境界形相大小胜如之状。大慧!意识共五识身相应生,一念时不住,是故我说彼法念时不住。大慧!言刹尼迦者,名之为空,阿梨耶识名如来藏,无共意转识熏习故名为空,具足无漏熏习法故,名为不空。大慧!愚痴凡夫不觉不知,执著诸法刹那不住,堕在邪见而作是言,无漏之法亦刹那不住;破彼真如如来藏故。大慧!五识身者不生六道不受苦乐不作涅槃因。大慧!如来藏不受苦乐非生死因,余法者共生共灭,依于四种熏习醉故,而诸凡夫不觉不知邪见熏习,言一切法刹那不住。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说一切诸法刹那坏相。何等诸法名有刹那?”佛言:“谛听!当为汝说。大慧!一切法者,所谓善法、不善法,有为法、无为法,世间法、出世间法,有漏法、无漏法,有受法、无受法。大慧!举要言之,五取蕴法以心、意、意识习气为因而得增长。凡愚于此而生分别,谓善不善。圣人现证三昧乐住,是则名为善、无漏法。复次,大慧!善不善者,所谓八识。何等为八?谓如来藏名藏识,意及意识并五识身。大慧!彼五识身与意识俱,善不善相展转差别,相续不断,无异体生。生已,即灭。不了于境自心所现,次第灭时,别识生起。意识与彼五识共俱,取于种种差别形相,刹那不住,我说此等名刹那法。大慧!如来藏名藏识,所与意等诸习气俱,是刹那法。无漏习气,非刹那法。此非凡愚刹那论者之所能知。彼不能知一切诸法有是刹那非刹那故,彼计无为同诸法坏,堕于断见。大慧!五识身非流转,不受苦乐,非涅槃因。如来藏受苦乐,与因俱,有生灭,四种习气之所迷覆。而诸凡愚分别熏心,不能了知,起刹那见。


punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ


【求译】“复次,大慧!如金、金刚、佛舍利,得奇特性,终不损坏。大慧!若得无间有刹那者,圣应非圣。而圣未曾不圣。如金、金刚,虽经劫数,称量不减。云何凡愚不善于我隐覆之说,于内外一切法作刹那想?”

【菩译】“复次,大慧!金刚如来藏,如来证法,非刹那不住。大慧!如来证法若刹那不住者,一切圣者不成圣人。大慧!非非圣人,以圣人故。大慧!金刚住于一劫,称量等住不增不减。大慧!云何愚痴凡夫分别诸法,言刹那不住,而诸凡夫不得我意,不觉不知内外诸法念念不住。”

【实译】“大慧!如金、金刚、佛之舍利,是奇特性,终不损坏。若得证法有刹那者,圣应非圣。而彼圣人未曾非圣。如金、金刚,虽经劫住,称量不减。云何凡愚不解于我秘密之说,于一切法作刹那想?”



punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti | tat katamās tāḥ ṣaṭpāramitāḥ kathaṃ ca paripūriṃ gacchanti | bhagavān āha | traya ete mahāmate pāramitābhedāḥ katame trayo yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭā antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāś cābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhād apravṛtter vikalpasyopādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yat tatraivālambane vikalpasyāpravṛttiṃ śīlayanti tac chīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā sā kṣāntipāramitā | yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanād vikalpasya vyāvṛtteḥ sā vīryapāramitā | yad vikalpanivṛttes tīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na pataty āśrayaparāvṛttipūrvakarmavināśataḥ svapratyātmāryagatipratilambhāya prayujyate sā prajñāpāramitā | etā mahāmate pāramitā eṣa pāramitārthaḥ |


【求译】大慧菩萨复白佛言:“世尊,如世尊说六波罗蜜满足,得成正觉。何等为六?”佛告大慧:“波罗蜜有三种分别,谓世间、出世间、出世间上上。大慧!世间波罗蜜者,我、我所摄受计著,摄受二边,为种种受生处,乐色、声、香、味、触故,满足檀波罗蜜。戒、忍、精进、禅定、智慧亦如是,凡夫神通及生梵天。大慧!出世间波罗蜜者,声闻、缘觉堕摄受涅槃故,行六波罗蜜,乐自己涅槃乐。出世间上上波罗蜜者,觉自心现妄想量、摄受及自心二故,不生妄想,于诸趣摄受非分,自心色相不计著,为安乐一切众生故,生檀波罗蜜,起上方便。即于彼缘妄想不生戒,是尸波罗蜜。即彼妄想不生,忍知摄所摄,是羼提波罗蜜。初、中、后夜精勤方便,随顺修行方便,妄想不生,是毘梨耶波罗蜜。妄想悉灭,不堕声闻涅槃摄受,是禅波罗蜜。自心妄想非性,智慧观察,不堕二边,先身转胜而不可坏,得自觉圣趣,是般若波罗蜜。”

【菩译】大慧复白佛言:“世尊!如来常说满足六波罗蜜法,得阿耨多罗三藐三菩提。世尊!何等为六波罗蜜?云何满足?”佛告大慧菩萨言:“大慧!波罗蜜差别有三种,谓世间波罗蜜,出世间波罗蜜,出世间上上波罗蜜。大慧!言世间波罗蜜者,愚痴凡夫执著我我所法堕于二边,为于种种胜妙境界行波罗蜜,求于色等境界果报。大慧!愚痴凡夫行尸波罗蜜、羼提波罗蜜、毘梨耶波罗蜜、禅波罗蜜、般若波罗蜜,乃至生于梵天,求五神通世间之法。大慧!是名世间诸波罗蜜。大慧!言出世间波罗蜜者,谓声闻辟支佛,取声闻辟支佛涅槃心,修行波罗蜜。大慧!如彼世间愚痴凡夫,为于自身求涅槃乐,而行世间波罗蜜行;声闻缘觉亦复如是,为自身故求涅槃乐,行出世间波罗蜜行,而乃求彼非究竟乐。大慧!出世间上上波罗蜜者,如实能知但是自心虚妄分别见外境界,尔时实知唯是自心见内外法,不分别虚妄分别,不取内外自心色相故,菩萨摩诃萨如实能知一切法故行檀波罗蜜,为令一切众生得无怖畏安隐乐故,是名檀波罗蜜。大慧!菩萨观彼一切诸法,不生分别随顺清凉,是名尸波罗蜜。大慧!菩萨离分别心忍,彼修行如实而知能取可取境界非实,是名菩萨羼提波罗蜜。大慧!菩萨云何修精进行,初中后夜常勤修行,随顺如实法断诸分别,是名毘梨耶波罗蜜。大慧!菩萨离于分别心,不随外道能取可取境界之相,是名禅波罗蜜。大慧!何者菩萨般若波罗蜜?菩萨如实观察自心分别之相,不见分别不堕二边,依如实修行转身,不见一法生不见一法灭,自身内证圣行修行,是名菩萨般若波罗蜜。大慧!波罗蜜义如是满足者,得阿耨多罗三藐三菩提。”

【实译】大慧菩萨复白佛言:“世尊,常说六波罗蜜若得满足,便成正觉。何等为六?云何满足?”佛言:“大慧!波罗蜜者,差别有三,所谓世间、出世间、出世间上上。大慧!世间波罗蜜者,谓诸凡愚著我、我所,执取二边,求诸有身、贪色等境,如是修行檀波罗蜜。持戒、忍辱、精进、禅定成就神通,生于梵世。大慧!出世间波罗蜜者,谓声闻、缘觉执著涅槃,希求自乐,如是修习诸波罗蜜。大慧!出世间上上波罗蜜者,谓菩萨摩诃萨于自心二法,了知唯是分别所现,不起妄想,不生执著,不取色相,为欲利乐一切众生,而恒修行檀波罗蜜。于诸境界不起分别,是则修行尸波罗蜜。即于不起分别之时,忍知能取所取自性,是则名为羼提波罗蜜。初、中、后夜勤修匪懈,随顺实解,不生分别,是则名为毘梨耶波罗蜜。不生分别,不起外道涅槃之见,是则名为禅波罗蜜。以智观察,心无分别,不堕二边,转净所依,而不坏灭,获于圣智内证境界,是则名为般若波罗蜜。”



tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂曰:


śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||


【求译】空无常刹那,愚夫妄想作,

    如河灯种子,而作刹那想。

【菩译】空无常刹那,愚分别有为;

    如河灯种子,空无常刹那。

【实译】愚分别有为,空无常刹那,

    分别刹那义,如河灯种子。


nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||


【求译】刹那息烦乱,寂静离所作,

    一切法不生,我说刹那义。

【菩译】分别刹那义,刹那亦如是;

    刹尼迦不生,寂静离所作。

    一切法不生,我说刹那义;

【实译】一切法不生,寂静无所作,

    诸事性皆离,是我刹那义。


utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||


【求译】物生则有灭,不为愚者说,

    无间相续性,妄想之所勋。

【菩译】物生即有灭,不为凡夫说。

    分别相续法,妄想见六道;

【实译】生无间即灭,不为凡愚说,

    无间相续法,诸趣分别起。


sā vidyā[17] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||


【求译】无明为其因,心则从彼生,

    乃至色未生,中间有何分?

【菩译】若无明为因,能生诸心者。

    乃至色未生,中间依何住?

【实译】无明为其因,心则从彼生,

    未能了色来,中间何所住?


samanantarapradhvastaṃ cittam anyat pravartate |

rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||


【求译】相续次第灭,余心随彼生,

    不住于色时,何所缘而生?

【菩译】即生即有灭,余心随彼生。

    色不一念住,观于何法生?

【实译】无间相续灭,而有别心起,

    不住于色时,何所缘而生?


yasmād yatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||


【求译】以从彼生故,不如实因生,

    云何无所成,而知刹那坏?

【菩译】依何因生法?心无因而生。

    是故生不成,云何知念坏?

【实译】若缘彼而起,其因则虚妄,

    因妄体不成,云何刹那灭?


yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||


【求译】修行者正受,金刚佛舍利,

    光音天宫殿,世间不坏事。

【菩译】修行者证定,金刚佛舍利。

    光音天宫殿,世间不坏事;

【实译】修行者正受,金刚佛舍利,

    及以光音宫,世间不坏事。


sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||


【求译】住于正法得,如来智具足,

    比丘得平等,云何见刹那?

【菩译】其如证法实,如来智成就。

    比丘证平等,云何念不住?

【实译】如来圆满智,及比丘证得,

    诸法性常住,云何见刹那?


gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||


【求译】乾闼婆幻等,色无有刹那,

    于不实色等,视之若真实。

【菩译】乾闼婆幻色,何故念不住?

    无四大见色,四大何所为?

【实译】乾城幻等色,何故非刹那?

    大种无实性,云何说能造?


iti laṅkāvatāre[18] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||


【黄译】以上是《入楞伽经》中第六《刹那品》



经文分段

6-1  6-2  6-3  6-4  6-5  6-6  6-7

注释

  1. N dvayo
  2. N akṣarasaṃsaktās
  3. N na vetti
  4. N °pratyātmabhūmipraveśaḥ.
  5. 原字作“其”,依《高丽大藏经》改为“名”字。
  6. 原字作“随”,依《高丽大藏经》改为“堕”字。
  7. N无。
  8. N pañcadharmāḥ.
  9. N pañcadharmāḥ
  10. N dṛṣṭāntāyuktāḥ.
  11. N ca.
  12. V 无此句cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya
  13. 原字作“贱”,依《高丽大藏经》改为“践”字。
  14. N tathāgatagarbhaḥ saṃśabditaṃ.
  15. N pañcavijñānakāyā.
  16. 黄注:此处“勋”的原词是vāsita(“熏染”),故而此字应为“熏”。
  17. N sāvidyā.
  18. N无。