L2:1-1/梵实
L2:1-1 <
跳到导航
跳到搜索
[1]evaṃ mayā śrutam | ekasmin samaye bhagavāṃl laṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvair mahāsattvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃ gamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||
【实译】如是我闻:一时佛住大海滨摩罗耶山顶楞伽城中,与大比丘众及大菩萨众俱。其诸菩萨摩诃萨悉已通达五法、三性、诸识、无我,善知境界自心现义,游戏无量自在、三昧、神通、诸力,随众生心现种种形方便调伏,一切诸佛手灌其顶,皆从种种诸佛国土而来此会。大慧菩萨摩诃萨为其上首。
注释
- ↑ 黄注:南条本在这前面有一首偈颂:nairātmyam yatra dharmāṇām dharmarājena deśitam /laṅkāvatāram tatsūtramiha yatnena likhyate //这里精心刻写这部《入楞伽经》,其中有法王宣示的万法无我。