L2:1-2/梵实
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||
【实译】尔时世尊于海龙王宫说法,过七日已,从大海出。有无量亿梵、释、护世诸天、龙等奉迎于佛。尔时如来举目观见摩罗耶山楞伽大城,即便微笑而作是言:“昔诸如来、应、正等觉皆于此城说自所得圣智证法,非诸外道臆度邪见及以二乘修行境界。我今亦当为罗婆那王开示此法。”
aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||
【实译】尔时罗婆那夜叉王以佛神力闻佛言音,遥知如来从龙宫出,梵、释、护世天、龙围绕,见海波浪,观其众会藏识大海境界风动,转识浪起,发欢喜心,于其城中高声唱言:“我当诣佛,请入此城,令我及与诸天、世人于长夜中得大饶益。”
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |
【实译】作是语已,即与眷属乘花宫殿,往世尊所。到已,下殿,右绕三匝,作众伎乐供养如来。所持乐器皆是大青因陀罗宝,琉璃等宝以为间错,无价上衣而用缠裹,其声美妙,音节相和。于中说偈而赞佛曰:
cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |
pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||
【实译】心自性法藏,无我离见垢,
证智之所知,愿佛为宣说。
śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||
【实译】善法集为身,证智常安乐,
变化自在者,愿入楞伽城。
laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||
【实译】过去佛菩萨,皆曾住此城,
此诸夜叉众,一心愿听法。
atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |
【实译】尔时罗婆那楞伽王以都吒迦音歌赞佛已,复以歌声而说颂言:
saptarātreṇa bhagavān sāgarān makarālayāt |
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||
【实译】世尊于七日,住摩竭海中,
然后出龙宫,安详升此岸。
sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |
yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||
【实译】我与诸婇女,及夜叉眷属,
输迦娑剌那,众中聪慧者,
ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |
avatīrya pauṣpakādyānād vandya pūjya tathāgatam |
nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||
【实译】悉以其神力,往诣如来所,
各下花宫殿,礼敬世所尊,
复以佛威神,对佛称己名:
rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |
anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||
【实译】我是罗刹王,十首罗婆那,
今来诣佛所,愿佛摄受我,
及楞伽城中,所有诸众生。
pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |
śikhare ratnakhacite puramadhye prakāśitam || 8 ||
【实译】过去无量佛,咸升宝山顶,
住楞伽城中,说自所证法。
Bhagavān api tatra iva śikhare ratnamaṇḍite |
deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |
śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||
【实译】世尊亦应尔,住彼宝严山,
菩萨众围绕,演说清净法。
我等于今日,及住楞伽众,
一心共欲闻,离言自证法。
deśanānayanirmuktaṃ pratyātmagatigocaram |
laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||
【实译】我念去来世,所有无量佛,
菩萨共围绕,演说楞伽经。
smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |
sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||
【实译】此入楞伽典,昔佛所称赞,
愿佛同往尊,亦为众开演。
bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |
etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |
deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||
【实译】请佛为哀愍,无量夜叉众,
入彼宝严城,说此妙法门。
divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||
【实译】此妙楞伽城,种种宝严饰,
墙壁非土石,罗网悉珍宝。
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |
santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||
【实译】此诸夜叉众,昔曾供养佛,
修行离诸过,证知常明了。
yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |
āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||
【实译】夜叉男女等,渴仰于大乘,
自信摩诃衍,亦乐令他住。[3]
kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||
【实译】惟愿无上尊,为诸罗刹众,
瓮耳等眷属,往诣楞伽城。[4]
kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |
anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||
【实译】我于去来今,勤供养诸佛,
愿闻自证法,究竟大乘道。[5]
愿佛哀愍我,及诸夜叉众,
共诸佛子等,入此楞伽城。
gṛham apsaravargāś ca hārāṇi vividhāni ca |
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||
【实译】我宫殿婇女,及以诸璎珞,
可爱无忧园,愿佛哀纳受。
ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |
nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||
【实译】我于佛菩萨,无有不舍物,
乃至身给侍,惟愿哀纳受。
tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |
atītair api yakṣendra nāyakai ratnaparvate || 20 ||
【实译】尔时世尊闻是语已,即告之言:“夜叉王!过去世中诸大导师,
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |
anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||
【实译】“咸哀愍汝,受汝劝请,诣宝山中,说自证法。未来诸佛亦复如是。
yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |
anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||
【实译】“此是修行甚深观行现法乐者之所住处。我及诸菩萨哀愍汝故,受汝所请。”
adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||
【实译】作是语已,默然而住。时罗婆那王即以所乘妙花宫殿奉施于佛。佛坐其上。
tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |
apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||
【实译】王及诸菩萨前后导从,无量婇女歌咏赞叹,供养于佛,往诣彼城。
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |
rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |
yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||
【实译】到彼城已,罗婆那王及诸眷属复作种种上妙供养。夜叉众中童男童女以宝罗网供养于佛。
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |
jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||
【实译】罗婆那王施宝璎珞奉佛菩萨,以挂其颈。
pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||
【实译】尔时世尊及诸菩萨受供养已,各为略说自证境界甚深之法。
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||
【实译】时罗婆那王并其眷属,复更供养大慧菩萨,而劝请言:
我今请[6]大士,奉问于世尊,
一切诸如来,自证智境界。
ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |
adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||
【实译】我与夜叉众,及此诸菩萨,
一心愿欲闻,是故咸劝请。
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||
【实译】汝是修行者,言论中最胜,
是故生尊敬,劝汝请问法。
tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||
【实译】自证清净法,究竟入佛地,
离外道二乘,一切诸过失。