L2:1-2/梵实

来自楞伽经导读
< L2:1-2
跳到导航 跳到搜索

tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||


【实译】尔时世尊于海龙王宫说法,过七日已,从大海出。有无量亿梵、释、护世诸天、龙等奉迎于佛。尔时如来举目观见摩罗耶山楞伽大城,即便微笑而作是言:“昔诸如来、应、正等觉皆于此城说自所得圣智证法,非诸外道臆度邪见及以二乘修行境界。我今亦当为罗婆那王开示此法。”


aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||


【实译】尔时罗婆那夜叉王以佛神力闻佛言音,遥知如来从龙宫出,梵、释、护世天、龙围绕,见海波浪,观其众会藏识大海境界风动,转识浪起,发欢喜心,于其城中高声唱言:“我当诣佛,请入此城,令我及与诸天、世人于长夜中得大饶益。”


atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |


【实译】作是语已,即与眷属乘花宫殿,往世尊所。到已,下殿,右绕三匝,作众伎乐供养如来。所持乐器皆是大青因陀罗宝,琉璃等宝以为间错,无价上衣而用缠裹,其声美妙,音节相和。于中说偈而赞佛曰:


cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |

pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||


【实译】心自性法藏,无我离见垢,

    证智之所知,愿佛为宣说。


śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||


【实译】善法集为身,证智常安乐,

    变化自在者,愿入楞伽城。


laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||


【实译】过去佛菩萨,皆曾住此城,

    此诸夜叉众,一心愿听法。


atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |


【实译】尔时罗婆那楞伽王以都吒迦音歌赞佛已,复以歌声而说颂言:


saptarātreṇa bhagavān sāgarān makarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||


【实译】世尊于七日,住摩竭海中,

    然后出龙宫,安详升此岸。


sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |

yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||


【实译】我与诸婇女,及夜叉眷属,

    输迦娑剌那,众中聪慧者,


ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||


【实译】悉以其神力,往诣如来所,

    各下花宫殿,礼敬世所尊,

    复以佛威神,对佛称己名:


rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||


【实译】我是罗刹王,十首罗婆那,

    今来诣佛所,愿佛摄受我,

    及楞伽城中,所有诸众生。


pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||


【实译】过去无量佛,咸升宝山顶,

    住楞伽城中,说自所证法。


Bhagavān api tatra iva śikhare ratnamaṇḍite |

deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||


【实译】世尊亦应尔,住彼宝严山,

    菩萨众围绕,演说清净法。

    我等于今日,及住楞伽众,

    一心共欲闻,离言自证法。


deśanānayanirmuktaṃ pratyātmagatigocaram |

laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||


【实译】我念去来世,所有无量佛,

    菩萨共围绕,演说楞伽经。


smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |

sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||


【实译】此入楞伽典,昔佛所称赞,

    愿佛同往尊,亦为众开演。


bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |

etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |

deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||


【实译】请佛为哀愍,无量夜叉众,

    入彼宝严城,说此妙法门。


divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |

prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||


【实译】此妙楞伽城,种种宝严饰,

    墙壁非土石,罗网悉珍宝。


rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |

santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |

mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||


【实译】此诸夜叉众,昔曾供养佛,

    修行离诸过,证知常明了。


yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |

āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||


【实译】夜叉男女等,渴仰于大乘,

    自信摩诃衍,亦乐令他住。[3]


kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |

śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||


【实译】惟愿无上尊,为诸罗刹众,

    瓮耳等眷属,往诣楞伽城。[4]


kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |

anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||


【实译】我于去来今,勤供养诸佛,

    愿闻自证法,究竟大乘道。[5]

    愿佛哀愍我,及诸夜叉众,

    共诸佛子等,入此楞伽城。


gṛham apsaravargāś ca hārāṇi vividhāni ca |

ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||


【实译】我宫殿婇女,及以诸璎珞,

    可爱无忧园,愿佛哀纳受。


ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |

nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||


【实译】我于佛菩萨,无有不舍物,

    乃至身给侍,惟愿哀纳受。


tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |

atītair api yakṣendra nāyakai ratnaparvate || 20 ||


【实译】尔时世尊闻是语已,即告之言:“夜叉王!过去世中诸大导师,


pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |

anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||


【实译】“咸哀愍汝,受汝劝请,诣宝山中,说自证法。未来诸佛亦复如是。


yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |

anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||


【实译】“此是修行甚深观行现法乐者之所住处。我及诸菩萨哀愍汝故,受汝所请。”


adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |

ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||


【实译】作是语已,默然而住。时罗婆那王即以所乘妙花宫殿奉施于佛。佛坐其上。


tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |

apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||


【实译】王及诸菩萨前后导从,无量婇女歌咏赞叹,供养于佛,往诣彼城。


tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |

rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |

yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||


【实译】到彼城已,罗婆那王及诸眷属复作种种上妙供养。夜叉众中童男童女以宝罗网供养于佛。


rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |

jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||


【实译】罗婆那王施宝璎珞奉佛菩萨,以挂其颈。


pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |

dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||


【实译】尔时世尊及诸菩萨受供养已,各为略说自证境界甚深之法。


rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |

mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |

tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||


【实译】时罗婆那王并其眷属,复更供养大慧菩萨,而劝请言:

    我今请[6]大士,奉问于世尊,

    一切诸如来,自证智境界。


ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |

adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||


【实译】我与夜叉众,及此诸菩萨,

    一心愿欲闻,是故咸劝请。


vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |

adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||


【实译】汝是修行者,言论中最胜,

    是故生尊敬,劝汝请问法。


tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |

pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||


【实译】自证清净法,究竟入佛地,

    离外道二乘,一切诸过失。


注释

  1. V vaiḍūryamusāra[galva]pratyuptāṃ.
  2. N saharṣyarṣabha°; V saḍjarṣabha°.
  3. 黄注:这颂中的第二行与第14颂第三行对应。
  4. 黄注:这颂中的“惟愿无上尊”,“往诣楞伽城”,与第15颂第二行对应。
  5. 黄注:这一行与第16颂第二行对应。
  6. 原字作“诸”,依《高丽大藏经》改为“请”字。