L2:1-2/002
L2:1-2 <
跳到导航
跳到搜索
梵文
aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||
|
白话
【白话】这个时候,罗婆那夜叉王在佛的神力的加持下,听到了前面佛说的话,知道佛陀刚从龙宫出来,周围有很多的梵、释、护世的天、龙围绕着,罗婆那王看见大海的波浪,又观到此时围绕着佛陀的这些众生的心,如同“藏识大海,境界风动,转识浪起”,罗婆那王内心生起了欢喜心,就在城中高声地说道:“我要到佛陀那里去,要把佛陀老人家请到我的楞伽城里,请佛说法,令我自己和这些天、人、种种的众生能够解脱如同长夜一般的生死轮回。”
|