L2:1-2/002

来自楞伽经导读
< L2:1-2
跳到导航 跳到搜索

闻思修二维码.png

正闻熏习 如理思维 如法修行

已有6,795篇学习资料

三时法义 三时自测 学修纲要

二时法义 二时自测 百科词条

梵文

aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||


实注

【实译】尔时罗婆那夜叉王以佛神力闻佛言音,遥知如来从龙宫出,梵、释、护世天、龙围绕,见海波浪,观其众会藏识大海境界风动,转识浪起,发欢喜心,于其城中高声唱言:“我当诣佛,请入此城,令我及与诸天、世人于长夜[1]中得大饶益[2]。”


白话

【白话】这个时候,罗婆那夜叉王在佛的神力的加持下,听到了前面佛说的话,知道佛陀刚从龙宫出来,周围有很多的梵、释、护世的天、龙围绕着,罗婆那王看见大海的波浪,又观到此时围绕着佛陀的这些众生的心,如同“藏识大海,境界风动,转识浪起”,罗婆那王内心生起了欢喜心,就在城中高声地说道:“我要到佛陀那里去,要把佛陀老人家请到我的楞伽城里,请佛说法,令我自己和这些天、人、种种的众生能够解脱如同长夜一般的生死轮回。”


注释

  1. 长夜:形容众生的生死轮回。
  2. 得大饶益:能够解脱生死轮回。