L2:1-3/梵实

来自楞伽经导读
< L2:1-3
跳到导航 跳到搜索

nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |

anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||


【实译】尔时世尊以神通力,于彼山中复更化作无量宝山,悉以诸天百千万亿妙宝严饰。


ekaikasmin girivare ātmabhāvaṃ vidarśayan |

tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||


【实译】一一山上皆现佛身,一一佛前皆有罗婆那王


atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |

sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||


【实译】及其众会。十方所有一切国土皆于中现。一一国中悉有如来。


rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |

tat pratispardhinī laṅkā jinena abhinirmitā |

anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||


【实译】一一佛前咸有罗婆那王并其眷属。楞伽大城阿输迦园,如是庄严等无有异。


ekaikasmin girau nātho mahāmatipracoditaḥ |

dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |

dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||


【实译】一一皆有大慧菩萨而兴请问,佛为开示自证智境。以百千妙音说此经已,


śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |

adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||


【实译】佛及诸菩萨皆于空中隐而不现。罗婆那王唯自见身住本宫中,


cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |

kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||


【实译】作是思维:向者是谁?谁听其说?所见何物?是谁能见?


tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |

svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||


【实译】佛及国城众宝山林,如是等物今何所在?为梦所作,为幻所成,为复犹如乾闼婆城?


timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |

alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||


【实译】为翳所见,为炎所惑,为如梦中石女生子,为如烟焰旋火轮耶?


atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |

na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||


【实译】复更思维:一切诸法,性皆如是,唯是自心分别境界,凡夫迷惑,不能解了。


na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |

anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |

ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||


【实译】无有能见,亦无所见。无有能说,亦无所说。见佛闻法,皆是分别。如向所见,不能见佛。


apravṛttivikalpaś ca yadā buddhaṃ na paśyati |

apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||


【实译】不起分别,是则能见。


samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |


【实译】时楞伽王寻即开悟,离诸杂染,证唯自心,住无分别,往昔所种善根力故,于一切法得如实见,不随他悟,能以自智善巧观察,永离一切臆度邪解,住大修行,为修行师,现种种身,善达方便,巧知诸地上增进相,常乐远离心、意、意识,断三相续见,离外道执著,内自觉悟,入如来藏,趣于佛地,闻虚空中及宫殿内咸出声言:


sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||


【实译】“善哉,大王!如汝所学,诸修行者应如是学,应如是见一切如来,应如是见一切诸法。若异见者,则是断见。汝应永离心、意、意识,应勤观察一切诸法。应修内行,莫著外见。莫堕二乘及以外道所修句义,所见境界,及所应得诸三昧法。汝不应乐戏论谈笑。汝不应起围陀诸见,亦不应著王位自在,亦不应住六定等中。若能如是,即是如实修行者行,能摧他论,能破恶见,能舍一切我见执著,能以妙慧转所依识,能修菩萨大乘之道,能入如来自证之地。汝应如是勤加修学,令所得法转更清净,善修三昧三摩钵底,莫著二乘、外道境界以为胜乐,如凡修者之所分别。外道执我见有我相,及实求那而生取著。二乘见有无明缘行,于性空中乱想分别。楞伽王!此法殊胜,是大乘道,能令成就自证圣智,于诸有中受上妙生。楞伽王!此大乘行破无明翳,灭识波浪,不堕外道诸邪行中。楞伽王!外道行者执著于我,作诸异论,不能演说离执著见识性二义。善哉,楞伽王!汝先见佛,思维此义。如是思维,乃是见佛。”


注释