L2:1-3/014梵

来自楞伽经导读
< L2:1-3
跳到导航 跳到搜索

sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||

注释