L2:2-10/梵简
punar aparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||
【求译】“复次,大慧!若菩萨摩诃萨欲知自心现量摄受及摄受者妄想境界,当离群聚、习俗、睡眠,初、中、后夜常自觉悟修行方便,当离恶见经论言说及诸声闻、缘觉乘相,当通达自心现妄想之相。
【菩译】“复次,大慧!若菩萨摩诃萨,欲知自心离虚妄分别能取可取境界相者,当离愦闹离睡眠盖,初夜后夜常自觉悟修行方便,离诸外道一切戏论,离声闻缘觉乘相,当通达自心现见虚妄分别之相。
【实译】“复次,大慧!菩萨摩诃萨若欲了知能取所取分别境界,皆是自心之所现者,当离愦闹、昏滞、睡眠,初、中、后夜勤加修习,远离曾闻外道邪论及二乘法,通达自心分别之相。
punar aparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvopariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamad yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yāny adhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ tad uttare lakṣaṇatraye yogamāpadyate ||
【求译】“复次,大慧!菩萨摩诃萨建立智慧相住已,于上圣智三相当勤修学。何等为圣智三相当勤修学?所谓无所有相,一切诸佛自愿处相,自觉圣智究竟之相。修行得此已,能舍跛驴心慧智相,得最胜子第八之地,则于彼上三相修生。
【菩译】“复次,大慧!菩萨摩诃萨建立住持智慧心相者,于上圣智三相当勤修学。大慧!何等为上圣智三相?所谓无所有相;一切诸佛自愿住持相;内身圣智自觉知相。修行此已,能舍跛驴智慧之相,得胜子第八地三相修行。
【实译】“复次,大慧!菩萨摩诃萨住智慧心所住相已,于上圣智三相当勤修学。何者为三?所谓无影像相,一切诸佛愿持相,自证圣智所趣相。诸修行者获此相已,即舍跛驴智慧心相,入菩萨第八地,于此三相修行不舍。
tatra nirābhāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayāt pravartate | adhiṣṭhānalakṣaṇaṃ punar mahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punar mahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate | etan mahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaram adhigacchanti | tasmāt tarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||
【求译】“大慧!无所有相者,谓声闻、缘觉及外道相彼修习生。大慧!自愿处相者,谓诸先佛自愿处修生。大慧!自觉圣智究竟相者,一切法相无所计著,得如幻三昧身,诸佛地处进趣行生。大慧!是名圣智三相。若成就此圣智三相者,能到自觉圣智境界。是故,大慧!圣智三相当勤修学。”
【菩译】“大慧!何者无所有相?谓观声闻缘觉外道相。大慧!何者一切诸佛自愿住持相?谓诸佛本自作愿住持诸法。大慧!何者内身圣智自觉知相?一切法相无所执著,得如幻三昧身,诸佛地处进趣修行。大慧!是名上圣智三相。若成就此三相者,能到自觉圣智境界。是故大慧!诸菩萨摩诃萨求上圣智三相者,当如是学。”
【实译】“大慧!无影像相者,谓由惯习一切二乘、外道相故,而得生起。一切诸佛愿持相者,谓由诸佛自本愿力所加持故,而得生起。自证圣智所趣相者,谓由不取一切法相,成就如幻诸三昧身,趣佛地智故,而得生起。大慧!是名上圣智三种相。若得此相,即到自证圣智所行之处。汝及诸菩萨摩诃萨应勤修学。”