L2:2-12/001梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapat kramavṛttyā vā bhagavān āha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evam eva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evam eva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evam eva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evam eva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evam eva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṃ yugapat sarvarūpāvabhāsān kiraṇaiḥ prakāśayati evam eva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapad acintyajñānajinagocaraviṣayaṃ saṃdarśayati | tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati evam eva mahāmate niṣyandabuddho yugapat sattvagocaraṃ paripācyākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evam eva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapad virājate ||