L2:2-19/001梵
punar aparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittāt pravartate | kathaṃ punar mahāmate parikalpitasvabhāvo nimittāt pravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punar dviprakāraḥ | parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṃ punar mahāmate yad utādhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punar yaduta teṣv evādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etan mahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam | yad āśrayālambanāt pravartate tat paratantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamo yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvas tathāgatagarbhahṛdayam ||