L2:2-2/梵简
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma
【求译】尔时大慧菩萨偈赞佛已,自说姓名:
【菩译】尔时大慧菩萨摩诃萨如法偈赞佛已,自说姓名:
【实译】尔时大慧菩萨摩诃萨偈赞佛已,自说姓名:
mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||
【求译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
【菩译】我名为大慧,愿通达大乘;
今以百八问,仰咨无上尊。
【实译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||
【求译】世间解之士,闻彼所说偈,
观察一切众,告诸佛子言:
【菩译】最胜世间解,闻彼大慧问;
观察诸众生,告诸佛子言:
【实译】时世间解闻是语已,普观众会而说是言:
pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |
ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
【求译】汝等诸佛子,今皆恣所问,
我当为汝说,自觉之境界。
【菩译】汝等诸佛子,及大慧咨问;
我当为汝说,自觉之境界。
【实译】汝等诸佛子,今皆恣所问,
我当为汝说,自证之境界。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
【求译】尔时大慧菩萨摩诃萨承佛所听,顶礼佛足,合掌恭敬,以偈问曰:
【菩译】尔时圣者大慧菩萨摩诃萨闻佛听问,顶礼佛足,合掌恭敬以偈问曰:
【实译】尔时大慧菩萨摩诃萨蒙佛许已,顶礼佛足,以颂问曰:
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
【求译】云何净其念?云何念增长?
云何见痴惑?云何惑增长?
【菩译】云何净诸觉?何因而有觉?
何因见迷惑?何因有迷惑?
【实译】云何起计度?云何净计度?
云何起迷惑?云何净迷惑?
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |
nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||
【求译】何故刹土化,相及诸外道?
云何无受欲?何故名无受?
何故名佛子?
【菩译】何因有国土,化相诸外道?
云何名佛子,寂静及次第?
【实译】云何名佛子,及无影次第?
云何刹土化,相及诸外道?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||
【求译】解脱至何所?谁缚谁解脱?
何等禅境界?云何有三乘?
唯愿为解说。
【菩译】解脱何所至?谁缚何因脱?
禅者观何法?何因有三乘?
【实译】解脱至何所?谁缚谁能解?
云何禅境界?何故有三乘?
pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |
ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||
【求译】缘起何所生?云何作所作?
云何俱异说?云何为增长?
【菩译】何因缘生法?何因作所作?
何因俱异说?何因无而现?
【实译】彼以何缘生?何作何能作?
谁说二俱异?云何诸有起?
ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |
saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||
【求译】云何无色定,及以灭正受?
云何为想灭?何因从定觉?
【菩译】何因无色定,及与灭尽定?
何因想灭定?何因从定觉?
【实译】云何无色定?及与灭尽定?
云何为想灭?云何从定觉?
kriyā pravartate kena gamanaṃ dehadhāriṇām |
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||
【求译】云何所作生,进去及持身?
云何现分别?云何生诸地?
【菩译】云何因果生?何因身去住?
何因观所见?何因生诸地?
【实译】云何所作生,进去及持身?
云何见诸物?云何入诸地?
nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||
【求译】破三有者谁?何处身云何?
往生何所至?云何最胜子?
【菩译】破三有者谁?何身至何所?
云何处而住?云何诸佛子?
【实译】云何有佛子?谁能破三有?
何处身云何?生复住何处?
abhijñā labhate kena vaśitāś ca samādhayaḥ |
samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||
【求译】何因得神通,及自在三昧?
云何三昧心?最胜为我说。
【菩译】何因得神通,及自在三昧?
何因得定心?最胜为我说。
【实译】云何得神通,自在及三昧?
三昧心何相?愿佛为我说。
ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||
【求译】云何名为藏?云何意及识?
云何生与灭?云何见已还?
【菩译】何因为藏识?何因意及识?
何因见诸法?何因断所见?
【实译】云何名藏识?云何名意识?
云何起诸见?云何退诸见?
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||
【求译】云何为种姓,非种及心量?
云何建立相,及与非我义?
【菩译】云何性非性?云何心无法?
何因说法相?云何名无我?
【实译】云何姓非姓?云何唯是心?
何因建立相?云何成无我?
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |
kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||
【求译】云何无众生?云何世俗说?
云何为断见,及常见不生?
【菩译】何因无众生?何因有世谛?
何因不见常?何因不见断?
【实译】云何无众生?云何随俗说?
云何得不起,常见及断见?
kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||
【求译】云何佛外道,其相不相违?
云何当来世,种种诸异部?
【菩译】云何佛外道?二相不相违?
何因当来世?种种诸异部?
【实译】云何佛外道,其相不相违?
何故当来世,种种诸异部?
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||
【求译】云何空何因?云何刹那坏?
云何胎藏生?云何世不动?
【菩译】云何名为空?何因念不住?
何因有胎藏?何因世不动?
【实译】云何为性空?云何刹那灭?
胎藏云何起?云何世不动?
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
【求译】何因如幻梦,及揵闼婆城,
世间热时炎,及与水月光?
【菩译】云何如幻梦,说如揵闼婆,
阳炎水中月?世尊为我说。
【实译】云何诸世间,如幻亦如梦,
乾城及阳焰,乃至水中月?
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |
marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||
【求译】何因说觉支,及与菩提分?
云何国土乱?云何作有见?
【菩译】云何说觉支?何因菩提分?
何因国乱动?何因作有见?
【实译】云何菩提分?觉分从何起?
云何国土乱?何故见诸有?
ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||
【求译】云何不生灭,世如虚空华?
云何觉世间?云何说离字?
【菩译】何因不生灭?何因如空花?
何因觉世间?何因无字说?
【实译】云何知世法?云何离文字?
云何如空花,不生亦不灭?
nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |
tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||
【求译】离妄想者谁?云何虚空譬?
如实有几种?几波罗蜜心?
【菩译】云何无分别?何因如虚空?
真如有几种?何名心几岸?
【实译】真如有几种?诸度心有几?
云何如虚空?云何离分别?
bhūmikramo bhavet kena nirābhāsagatiś ca kā |
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||
【求译】何因度诸地?谁至无所受?
何等二无我?云何尔炎净?
【菩译】何因地次第,真如无次第?
何因二无我?何因境界净?
【实译】云何地次第?云何得无影?
何者二无我?云何所知净?
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
【求译】诸智有几种?几戒众生性?
谁生诸宝性,摩尼真珠等?
【菩译】几种智几戒?何因众生生?
谁作诸宝性,金摩尼珠等?
【实译】圣智有几种?戒众生亦然?
摩尼等诸宝,斯并云何出?
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||
【求译】谁生诸语言,众生种种性?
明处及伎术,谁之所显示?
【菩译】谁生于语言,众生种种异?
五明处伎术,谁能如是说?
【实译】谁起于语言,众生及诸物?
明处与伎术,谁之所显示?
gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
【求译】伽陀有几种,长颂及短颂?
成为有几种?云何名为论?
【菩译】伽陀有几种?云何长短句?
法复有几种?解义复有几?
【实译】伽他有几种,长行句亦然?
道理几不同?解释几差别?
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||
【求译】云何生饮食,及生诸爱欲?
云何名为王,转轮及小王?
【菩译】何因饮食种?何因生爱欲?
云何名为王,转轮及小王?
【实译】饮食是谁作?爱欲云何起?
云何转轮王,及以诸小王?
rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
【求译】云何守护国?诸天有几种?
云何名为地,星宿及日月?
【菩译】何因护国土?诸天有几种?
何因而有地?何因星日月?
【实译】云何王守护?天众几种别?
地日月星宿,斯等并是何?
vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |
śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||
【求译】解脱修行者,是各有几种?
弟子有几种?云何阿阇梨?
【菩译】解脱有几种?行者有几种?
弟子有几种?阿阇梨几种?
【实译】解脱有几种?修行师复几?
云何阿阇梨?弟子几差别?
buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |
māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||
【求译】佛复有几种?复有几种生?
魔及诸异学,彼各有几种?
【菩译】如来有几种?本生有几种?
摩罗有几种?异学有几种?
【实译】如来有几种,本生事亦然?
众魔及异学,如是各有几?
svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||
【求译】自性及与心,彼复各几种?
云何施设量?唯愿最胜说。
【菩译】自性有几种?心复有几种?
云何施假名?世尊为我说。
【实译】自性几种异?心有几种别?
云何唯假设?愿佛为开演。
ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||
【求译】云何空风云?云何念聪明?
云何为林树?云何为蔓草?
【菩译】何因有风云?何因有黠慧?
何因有树林?世尊为我说。
【实译】云何为风云?念智何因有?
藤树等行列,此并谁能作?
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
【求译】云何象马鹿?云何而捕取?
云何为卑陋?何因而卑陋?
【菩译】何因象马鹿?何因人捕取?
何因为矬陋?世尊为我说。
【实译】云何象马兽?何因而捕取?
云何卑陋人?愿佛为我说。
ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||
【求译】云何六师摄?云何一阐提?
男女及不男,斯皆云何生?
【菩译】何因为六时?何因成阐提,
男女及不男?为我说其生。
【实译】云何六时摄?云何一阐提?
女男及不男,此并云何生?
kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |
kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
【求译】云何修行退?云何修行生?
禅师以何法,建立何等人?
【菩译】何因修行退?何因修行进?
教何等人修?令住何等法?
【实译】云何修行进?云何修行退?
瑜伽师有几,令人住其中?
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |
dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||
【求译】众生生诸趣,何相何像类?
云何为财富?何因致财富?
【菩译】诸众生去来?何因何像类?
何因致财富?世尊为我说。
【实译】众生生诸趣,何形何色相?
富饶大自在,此复何因得?
śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |
ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||
【求译】云何为释种?何因有释种?
云何甘蔗种?无上尊愿说。
云何长苦仙?彼云何教授?
【菩译】云何为释种?何因有释种?
何因甘蔗种?何因长寿仙?
长寿仙何亲?云何彼教授?
世尊如虚空?为我分别说。
【实译】云何释迦种?云何甘蔗种?
仙人长苦行,是谁之教授?
tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||
【求译】如来云何于,一切时刹现,
种种名色类,最胜子围绕?
【菩译】何因佛世尊,一切时刹现,
种种名色类,佛子众围绕?
【实译】何因佛世尊,一切刹中现,
异名诸色类,佛子众围绕?
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||
【求译】云何不食肉?云何制断肉?
食肉诸种类,何因故食肉?
【菩译】何因不食肉?云何制断肉?
食肉诸种类,何因故食肉?
【实译】何因不食肉?何因令断肉?
食肉诸众生,以何因故食?
somabhāskarasaṃsthānā merupadmopamāḥ katham |
śrīvatsasiṃhasaṃsthānāḥ[5] kṣetrāḥ kena vadāhi me || 46 ||
【求译】云何日月形,须弥及莲华,
师子胜相刹,
【菩译】何因日月形,须弥及莲花,
师子形胜相?国土为我说。
【实译】何故诸国土,犹如日月形,
须弥及莲花,卍字师子像?
vyatyastā adhamūrdhāś ca indrajālopamāḥ[6] katham |
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||
【求译】侧住覆世界,如因陀罗网,
或悉诸珍宝,
【菩译】乱侧覆世界,如因陀罗网,
一切宝国土,何因为我说。
【实译】何故诸国土,如因陀罗网,
覆住或侧住,一切宝所成?
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||
【求译】箜篌细腰鼓,状种种诸华,
或离日月光,如是等无量?
【菩译】如箜篌琵琶,鼓种种花形,
离日月光土,何因为我说。
【实译】何故诸国土,无垢日月光,
或如花果形,箜篌细腰鼓?
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatājñānabuddhā[7] vai kathaṃ kena vadāhi me || 49 ||
【求译】云何为化佛?云何报生佛?
云何如如佛?云何智慧佛?
【菩译】何等为化佛?何等为报佛?
何等如智佛?何因为我说。
【实译】云何变化佛?云何为报佛?
真如智慧佛?愿皆为我说。
kāmadhātau kathaṃ kena na vibuddho vadāhi me |
akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||
【求译】云何于欲界,不成等正觉?
何故色究竟,离欲得菩提?
【菩译】云何于欲界,不成等正觉?
云何色究竟,离欲中得道?
【实译】云何于欲界,不成等正觉?
何故色究竟,离染得菩提?
nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |
kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||
【求译】善逝般涅槃,谁当持正法?
天师住久如?正法几时住?
【菩译】如来般涅槃,何人持正法?
世尊住久如,正法几时住?
【实译】如来灭度后,谁当持正法?
世尊住久如?正法几时住?
siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |
vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||
【求译】悉檀及与见,各复有几种?
毘尼比丘分,云何何因缘?
【菩译】如来立几法?各见有几种,
比尼及比丘?世尊为我说。
【实译】悉檀有几种?诸见复有几?
何故立毘尼,及以诸比丘?
parāvṛttigataṃ kena nirābhāsagataṃ katham |
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||
【求译】彼诸最胜子,缘觉及声闻,
何因百变易?云何百无受?
【菩译】何因百变易?何因百寂静,
声闻辟支佛?世尊为我说。
【实译】一切诸佛子,独觉及声闻,
云何转所依,云何得无相?
abhijñā laukikāḥ kena bhavel lokottarā katham |
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||
【求译】云何世俗通?云何出世间?
云何为七地?唯愿为演说。
【菩译】何因世间通?何因出世通?
何因七地心?世尊为我说。
【实译】云何得世通?云何得出世?
复以何因缘,心住七地中?
saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||
【求译】僧伽有几种?云何为坏僧?
云何医方论?是复何因缘?
【菩译】僧伽有几种?何因为破僧?
云何医方论?世尊为我说。
【实译】僧伽有几种?云何成破僧?
云何为众生,广说医方论?
kāśyapaḥ krakuchandaś ca konāka munir apy aham |
bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||
【求译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
【菩译】迦叶拘留孙,拘那含是我,
常为诸佛子,何故如是说?
【实译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
asatyātmakathā kena nityanāśakathā katham |
kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||
【求译】何故说断常,及与我无我?
何不一切时,演说真实义,
而复为众生,分别说心量?
【菩译】何故说人我?何故说断常?
何故不但说,唯有于一心?
【实译】何故说断常,及与我无我?
何不恒说实,一切唯是心?
naranārīvanaṃ kena harītakyāmalīvanam |
kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||
【求译】何因男女林,诃梨阿摩勒,
鸡罗及铁围,金刚等诸山?
【菩译】何因男女林,呵梨阿摩勒,
鸡罗及铁围,金刚等诸山,
【实译】云何男女林,诃梨庵摩罗,
鸡罗娑轮围,及以金刚山?
acalās tadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||
【求译】无量宝庄严,仙闼婆充满?
【菩译】次及无量山,种种宝庄严;
仙乐人充满?世尊为我说。
【实译】如是处中间,无量宝庄严,
仙人乾闼婆,一切皆充满,
此皆何因缘?愿尊为我说。