L2:2-22/梵实

来自楞伽经导读
< L2:2-22
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ cānye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说建立诽谤相,令我及诸菩萨摩诃萨离此恶见,疾得阿耨多罗三藐三菩提。得菩提已,破建立、常、诽谤、断见,令于正法不生毁谤。”


atha khalu bhagavān punarapi mahāmater bodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthām abhāṣata


【实译】佛受其请,即说颂言:


samāropāpavādo hi cittamātre na vidyate |

dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |

samāropāpavādeṣu te caranty avipaścitāḥ || 133 ||


【实译】身资财所住,皆唯心影像,

    凡愚不能了,起建立诽谤,

    所起但是心,离心不可得。


atha khalu bhagavān etam eva gāthārtham uddyotayan punar apy etad avocat caturvidho mahāmate asatsamāropaḥ | katamaś caturvidho yadutāsallakṣaṇasamāropo ’saddṛṣṭisamāropo ’taddhetusamāropo ’sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||


【实译】尔时世尊欲重说此义,告大慧言:“有四种无有有建立。何者为四?所谓无有相建立相,无有见建立见,无有因建立因,无有性建立性,是为四。


apavādaḥ punar mahāmate katamo yadutāsyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati | etad dhi mahāmate samāropāpavādasya lakṣaṇam ||


【实译】“大慧!诽谤者,谓于诸恶见所建立法求不可得,不善观察,遂生诽谤。此是建立诽谤相。


punar aparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamad yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evam idaṃ nānyatheti | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo ’nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||


【实译】“大慧!云何无有相建立相?谓于蕴、界、处自相共相本无所有而生计著:‘此如是,此不异’。而此分别从无始种种恶习所生。是名无有相建立相。


asaddṛṣṭisamāropaḥ punar mahāmate yasteṣv eva skandhadhātvāyataneṣv ātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayam ucyate mahāmate asaddṛṣṭisamāropaḥ ||


【实译】“云何无有见建立见?谓于蕴、界、处,建立我、人、众生等见。是名无有见建立见。


asaddhetusamāropaḥ punar mahāmate yadutāhetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punar vinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||


【实译】“云何无有因建立因?谓初识前无因不生,其初识本无,后眼、色、明、念等为因如幻生,生已有,有还灭。是名无有因建立因。


asadbhāvasamāropaḥ punar mahāmate yadutākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāś ca | bālair vikalpyante svacittadṛśyamātrānavadhāritamatibhir na tv āryaiḥ | etan mahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāt tarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||


【实译】“云何无有性建立性?谓于虚空、涅槃、非数灭、无作性执著建立。大慧!此离性非性。一切诸法离于有无,犹如毛轮、兔、马等角。是名无有性建立性。大慧!建立诽谤,皆是凡愚不了唯心而生分别,非诸圣者。是故,汝等当勤观察,远离此见。


注释