L2:2-27/004梵

来自楞伽经导读
< L2:2-27
跳到导航 跳到搜索

tatra hetur mahāmate ṣaḍūvidhao [1] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [2] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||

注释

  1. N ṣaḍvidhao; V ṣaḍūvidhao.
  2. N lakṣaṇoddyotanaṃ kṛtyaṃ;V lakṣaṇoddyotanakṛtyaṃ.