L2:2-30/梵实

来自楞伽经导读
< L2:2-30
跳到导航 跳到搜索

Punar aparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | satyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā ||


【实译】“复次,大慧!诸佛说法离于四句,谓离一异、俱不俱及有无等建立诽谤。大慧!诸佛说法以谛、缘起、灭、道、解脱而为其首,非与胜性、自在、宿作、自然、时、微尘等而共相应。


punar aparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||


【实译】“大慧!诸佛说法为净惑智二种障故,次第令住一百八句无相法中,而善分别诸乘地相,犹如商主善导众人。


注释