L2:2-33/梵简
L2:2-33 <
跳到导航
跳到搜索
punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram yadutābhilāpasvabhāvābhiniveśataś ca vastusvabhāvābhiniveśataś ca | tatra mahāmate abhilāpasvabhāvābhiniveśo ’nādikālavākprapañcavāsanābhiniveśāt pravartate | tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate ||
【求译】“复次,大慧!二种自性相。云何为二?谓言说自性相计著,事自性相计著。言说自性相计著者,从无始言说虚伪习气计著生。事自性相计著者,从不觉自心现分齐生。
【菩译】“复次,大慧!我为汝说二法体相。何等为二?一者、执著言说体相;二者、执著世事体相。大慧!何者执著言说体相?谓无始来执著言说戏论熏习生故。大慧!何者执著世事体相?谓不如实知唯是自心见外境界故。
【实译】“复次,大慧!有二种自性相。何者为二?谓执著言说自性相,执著诸法自性相。执著言说自性相者,以无始戏论执著言说习气故起。执著诸法自性相者[1],以不觉自心所现故起。
注释
- ↑ 原字作“著”,依《高丽大藏经》改为“者”字。