L2:2-35/002梵

来自楞伽经导读
< L2:2-35
跳到导航 跳到搜索

punar aparaṃ mahāmatir āha | nanu bhagavann abhilāpasadbhāvāt santi sarvabhāvāḥ | yadi punar bhagavan bhāvā na syur abhilāpo na pravartate ca tasmād abhilāpasadbhāvād bhagavan santi sarvabhāvāḥ | bhagavān āha | asatām api mahāmate bhāvānām abhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromabandhyāputrādīnāṃ loke ‘dṛṣṭo[1] ’bhilāpaḥ te ca mahāmate na bhāvā nābhāvā abhilāpyante ca | tad yad avocas tvaṃ mahāmate abhilāpasadbhāvāt santi sarvabhāvā iti sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddhābhilāpaḥ abhilāpo mahāmate kṛtakaḥ | kvacin mahāmate buddhakṣetre ’nimiṣaprekṣayā dharmo deśyate kvacid iṅgitaiḥ kvacid bhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacid āsyena kvacid vijṛmbhitena kvacid utkāsanaśabdena kvacit kṣetrasmṛtyfā kvacit spanditena | yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣair netraiḥ prekṣamāṇās te bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃś ca samādhiviśeṣān | ata evāsmāt kāraṇān mahāmate nābhilāpasadbhāvāt santi sarvabhāvāḥ | dṛṣṭaṃ caitan mahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti ||

注释

  1. N adṛṣṭa; V dṛṣṭa.