L2:2-36/梵实
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,所说常声依何处说?”佛言:“大慧!依妄法说。以诸妄法,圣人亦现,然不颠倒。大慧!譬如阳焰、火轮、垂发、乾闼婆城、梦、幻、镜像,世无智者生颠倒解,有智不然。然非不现。大慧!妄法现时无量差别,然非无常。何以故?离有无故。云何离有无?一切愚夫种种解故。如恒河水有见不见,饿鬼不见,不可言有。余所见故,不可言无。圣于妄法,离颠倒见。大慧!妄法是常,相不异故。非诸妄法有差别相,以分别故,而有别异。是故,妄法其体是常。
kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[1] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||
【实译】“大慧!云何而得妄法真实?谓诸圣者于妄法中不起颠倒、非颠倒觉。若于妄法有少分想,则非圣智。有少想者,当知则是愚夫戏论,非圣言说。大慧!若分别妄法是倒、非倒,彼则成就二种种性,谓圣种性,凡夫种性。大慧!圣种性者,彼复三种,谓声闻、缘觉、佛乘别故。大慧!云何愚夫分别妄法生声闻乘种性?所谓计著自相共相。大慧!何谓复有愚夫分别妄法成缘觉乘种性?谓即执著自共相时,离于愦闹。大慧!何谓智人分别妄法而得成就佛乘种性?所谓了达一切唯是自心分别所见,无有外法。大慧!有诸愚夫分别妄法种种事物,决定如是,决定不异,此则成就生死乘性。大慧!彼妄法中种种事物,非即是物,亦非非物。大慧!即彼妄法,诸圣智者,心、意、意识、诸恶习气、自性、法转依故,即说此妄名为真如。是故,真如离于心识。我今明了显示此句,离分别者,悉离一切诸分别故。”
mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||
【实译】大慧菩萨白言:“世尊,所说妄法为有为无?”佛言:“如幻,无执著相故。若执著相体是有者,应不可转,则诸缘起,应如外道说作者生。”大慧又言:“若诸妄法同于幻者,此则当与余妄作因。”佛言:“大慧!非诸幻事为妄惑因,以幻不生诸过恶故,以诸幻事无分别故。大慧!夫幻事者,从他明咒而得生起,非自分别过习力起。是故,幻事不生过恶。大慧!此妄惑法唯是愚夫心所执著,非诸圣者。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |
bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||
【实译】圣不见妄法,中间亦非实,
以妄即真故,中间亦真实。
bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi |
saiva tasya bhaved bhrāntir aśuddhaṃ timiraṃ yathā || 167 ||
【实译】若离于妄法,而有相生者,
此还即是妄,如翳未清净。
注释
- ↑ N yakiṃcit; V yatkiṃcit.