L2:2-36/002梵

来自楞伽经导读
< L2:2-36
跳到导航 跳到搜索

kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[1] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||

注释

  1. N yakiṃcit; V yatkiṃcit.