L2:2-36/003梵

来自楞伽经导读
< L2:2-36
跳到导航 跳到搜索

mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||

注释