L2:2-38/梵实

来自楞伽经导读
< L2:2-38
跳到导航 跳到搜索

punar aparaṃ mahāmatir āha | yat punar etad uktaṃ bhagavatānutpannāḥ sarvabhāvā māyopamāś ceti | nanu te bhagavann evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyata anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavān āha | na mahāmate mayānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tat kasya hetor yadutotpādānutpādasvacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvānutpattidarśanān na mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārtham idam ucyate | māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasator bhāvānām utpattim icchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsam utpadyate | ata etasmāt kāraṇān mahāmate anutpādābhidhānam evābhidhīyate | bhāvopadeśaḥ punar mahāmate saṃsāraparigrahārthaṃ ca nāstīty ucchedanivāraṇārthaṃ ca mac chiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanād visaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛先说,一切诸法皆悉无生,又言如幻,将非所说前后相违?”佛言:“大慧!无有相违。何以故?我了于生即是无生,唯是自心之所见故,若有若无,一切外法,见其无性,本不生故。大慧!为离外道因生义故,我说诸法皆悉不生。大慧!外道羣聚共兴恶见,言从有无生一切法,非自执著分别为缘。大慧!我说诸法非有无生,故名无生。大慧!说诸法者,为令弟子知依诸业摄受生死,遮其无有断灭见故。大慧!说诸法相犹如幻者,令离诸法自性相故。为诸凡愚堕恶见欲,不知诸法唯心所现,为令远离执著因缘生起之相,说一切法如幻如梦。彼诸愚夫执著恶见,欺诳自他,不能明见一切诸法如实住处。大慧!见一切法如实处者,谓能了达唯心所现。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |

māyādisadṛśaṃ paśyel lakṣaṇaṃ na vikalpayet || 169 ||


【实译】无作故无生,有法摄生死,

    了达如幻等,于相不分别。


注释