L2:2-39/梵实

来自楞伽经导读
< L2:2-39
跳到导航 跳到搜索

punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||


【实译】“复次,大慧!我当说名、句、文身相。诸菩萨摩诃萨善观此相,了达其义,疾得阿耨多罗三藐三菩提,复能开悟一切众生。大慧!名身者,谓依事立名,名即是身。是名名身。句身者,谓能显义,决定究竟。是名句身。文身者,谓由于此能成名句。是名文身。


punar aparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punar mahāmate yadutākṣarāṇāṃ ca nāmasvabhāvabhedo ’kārādyāvaddhakāraḥ | tatra vyañjanaṃ punar mahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punar mahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punar mahāmate catvāra arūpiṇaḥ skandhā nāmnābhilapyanta iti kṛtvā nāma svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etan mahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam atra te paricayaḥ karaṇīyaḥ ||


【实译】“复次,大慧!句身者,谓句事究竟。名身者,谓诸字名各各差别,如从阿字乃至呵字。文身者,谓长短高下。复次,句身者,如足迹,如衢巷中人、畜等迹。名谓非色四蕴,以名说故。文谓名之自相,由文显故。是名名、句、文身。此名、句、文身相,汝应修学。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


vyañjane padakāye ca nāmni cāpi viśeṣataḥ |

bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||


【实译】名身与句身,及字身差别,

    凡愚所计著,如象溺深泥。


注释