L2:2-39/001梵

来自楞伽经导读
< L2:2-39
跳到导航 跳到搜索

punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||

注释