L2:2-45/002梵
mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||