L2:2-8/梵简

来自楞伽经导读
< L2:2-8
跳到导航 跳到搜索

punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[1] mahāmate śramaṇā vā[2] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||


【求译】“复次,大慧!妄想三有苦灭,无知、爱、业、缘灭,自心所现幻境随见,今当说。大慧!若有沙门、婆罗门,欲令无种有种因果现及事时住,缘阴、界、入生住,或言生已灭。大慧!彼若相续、若事、若生、若有、若涅槃、若道、若业、若果、若谛,破坏断灭论。所以者何?以此现前不可得及见始非分故。大慧!譬如破瓶不作瓶事,亦如燋种不作牙事。如是,大慧!若阴、界、入性已灭、今灭、当灭。自心妄想见,无因故,彼无次第生。

【菩译】“复次,大慧!汝今谛听,我为汝说虚妄分别以为有物,为断三种苦。何等为三?谓无知爱业因缘灭,自心所见如幻境界。大慧!诸沙门婆罗门作如是说:‘本无始生依因果而现。’复作是说:‘实有物住,依诸缘故,有阴、界、入、生、住、灭,以生者灭故。’大慧!彼沙门婆罗门说:‘相续体本无始有,若生若灭若涅槃若道若业若果若谛。’破坏诸法是断灭论,非我所说。何以故?以现法不久当可得故;不见根本故。大慧!譬如瓶破不得瓶用。大慧!譬如燋种不生芽等。大慧!彼阴、界、入是灭,过去阴、界、入灭,现在未来亦灭。何以故?因自心虚妄分别见故。大慧!无彼阴、界、入相续体故。

【实译】“大慧!我今当说,若了境如幻自心所现,则灭妄想三有苦及无知爱业缘。大慧!有诸沙门、婆罗门,妄计非有及有于因果外显现诸物,依时而住,或计蕴、界、处依缘生住,有已即灭。大慧!彼于若相续、若作用、若生、若灭、若诸有、若涅槃、若道、若业、若果、若谛,是破坏断灭论。何以故?不得现法故,不见根本故。大慧!譬如瓶破不作瓶事,又如燋种不能生牙,此亦如是。若蕴、界、处法已、现、当灭,应知此则无相续生,以无因故,但是自心虚妄所见。


yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[3] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||


【求译】“大慧!若复说无种有种识三缘合生者,龟应生毛,沙应出油,汝宗则坏,违决定义。有种无种说有如是过,所作事业悉空无义。大慧!彼诸外道说有三缘合生者,所作方便因果自相,过去、未来、现在有种无种相。从本已来成事相承觉想地转,自见过习气,作如是说。如是,大慧!愚痴凡夫恶见所害,邪曲迷醉,无智妄称一切智说。

【菩译】“大慧!若本无始生依三法生种种识者,龟毛何故不生?沙不出油?汝之所立决定之义是即自坏,汝说有无,说生所成因果亦坏。大慧!若如是依三法因缘,应生诸法因果自相,过去现在未来有无诸相譬喻,及阿含自觉观地依自见熏心,作如是说。大慧!愚痴凡夫亦复如是,恶见所害邪见迷意,无智妄称一切智说。

【实译】“复次,大慧!若本无有,识三缘合生,龟应生毛,沙应出油,汝宗则坏,违决定义,所作事业悉空无益。大慧!三合为缘是因果性可说为有,过、现、未来从无生有,此依住觉想地者,所有理教及自恶见熏习余气,作如是说。大慧!愚痴凡夫恶见所噬,邪见迷醉,无智妄称一切智说。


ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||


【求译】“大慧!若复诸余沙门、婆罗门,见离自性浮云、火轮、揵闼婆城,无生幻、焰、水月及梦,内外心现妄想,无始虚伪不离自心。妄想因缘灭尽,离妄想说所说、观所观。受用、建立、身之藏识于识境界摄受及摄受者不相应,无所有境界离生、住、灭,自心起随入分别。大慧!彼菩萨不久当得生死涅槃平等,大悲,巧方便,无开发方便。大慧!彼一切众生界皆悉如幻,不勤因缘,远离内外境界,心外无所见,次第随入无相处,次第随入从地至地三昧境界,解三界如幻,分别观察,当得如幻三昧。度自心现无所有,得住般若波罗蜜,舍离彼生、所作、方便。金刚喻三摩提,随入如来身,随入如如化,神通、自在、慈悲、方便具足庄严,等入一切佛刹、外道入处,离心、意、意识,是菩萨渐次转身得如来身。大慧!是故,欲得如来随入身者,当远离阴、界、入、心、因缘、所作、方便、生、住、灭妄想虚伪,唯心直进。

【菩译】“大慧!若复有沙门婆罗门,见诸法离自性故;如云、火轮、揵闼婆城,不生不灭故;如幻、阳炎、水中月故;如梦,内外心依无始世来虚妄分别戏论而现故;离自心虚妄分别可见因缘故;离灭尽妄想说所说法故;离身资生持用法故;离阿梨耶识取境界相应故;入寂静境界故;离生住灭法故;如是思维观察自心以为生故。大慧!如是菩萨不久当得世间涅槃平等之心。大慧!汝巧方便开发方便,观察一切诸众生界,皆悉如幻如镜中像故;无因缘起远离内境故;自心见外境界故;次第随入无相处故;次第随入从地至地三昧境界故;信三界自心幻故。大慧!如是修行者当得如幻三昧故;入自心寂静境界故;到彼岸境界故;离作者生法故;得金刚三昧故;入如来身故;入如来化身故;入诸力通自在大慈大悲庄严身故;入一切佛国土故;入一切众生所乐故;离心、意、意识境界故;转身得妙身故。大慧!诸菩萨摩诃萨如是修行者,必得如来无上妙身。大慧!菩萨欲证如来身者,当远离阴、界、入心因缘和合法故;远离生、住、灭虚妄分别戏论故。诸法唯心,当如是知,

【实译】“大慧!复有沙门、婆罗门,观一切法皆无自性,如空中云,如旋火轮,如乾闼婆城,如幻,如焰,如水中月,如梦所见,不离自心,由无始来虚妄见故,取以为外。作是观已,断分别缘,亦离妄心所取名义,知身及物并所住处一切皆是藏识境界,无能所取及生、住、灭,如是思维恒住不舍。大慧!此菩萨摩诃萨不久当得生死涅槃二种平等,大悲,方便,无功用行,观众生如幻如影,从缘而起,知一切境界离心无得,行无相道,渐升诸地,住三昧境,了达三界皆唯自心,得如幻定,绝众影像,成就智慧,证无生法,入金刚喻三昧,当得佛身,恒住如如,起诸变化,力、通、自在,大慧!方便以为严饰,游众佛国,离诸外道及心意识,转依次第成如来身。大慧!菩萨摩诃萨欲得佛身,应当远离蕴、界、处、心、因缘、所作、生、住、灭法戏论分别,但住心量。


anādikālaprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavarty anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati | tasmāt tarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||


【求译】“观察无始虚伪过妄想习气因三有,思维无所有,佛地无生,到自觉圣趣,自心自在,到无开发行,如随众色摩尼,随入众生微细之心,而以化身随心量度,诸地渐次相续建立。是故,大慧!自悉檀善,应当修学。”

【菩译】“见三界因无始世来虚妄分别戏论而有故;观如来地寂静不生故;进趣内身圣行故。大慧!汝当不久得心自在无功用行究竟故;如众色随摩尼宝化身入诸众生微细心故;以入随心地故;令诸众生次第入地故。是故大慧!诸菩萨摩诃萨应当善知诸菩萨修行自内法故。”

【实译】“观察三有无始时来妄习所起,思维佛地无相无生,自证圣法,得心自在,无功用行,如如意宝,随宜现身,令达唯心,渐入诸地。是故,大慧!菩萨摩诃萨于自悉檀应善修学。”


注释

  1. N kecin;V krecin.
  2. N śramaṇā vā;V śramaṇāvā.
  3. N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.