L2:3-10/001梵
punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||