L2:3-11/梵实

来自楞伽经导读
< L2:3-11
跳到导航 跳到搜索

punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ | etā mahāmate navapariṇāmadṛṣṭayo yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti ||


【实译】“复次,大慧!诸外道有九种转变见,所谓形转变,相转变,因转变,相应转变,见转变,生转变,物转变,缘明了转变,所作明了转变,是为九。一切外道因是见故,起有无转变论。


tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate | na suvarṇaṃ bhāvataḥ pariṇamati | evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścit tīrthakarair vikalpyate anyaiś ca kāraṇataḥ | na ca te tathā na cānyathā parikalpam upādāya | evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnām ekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakarair na cātra kaścit pariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā | nātra mahāmate kaścid dharmaḥ pravartate vā nivartate vā māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||


【实译】“此中形转变者,谓形别异见。譬如以金作庄严具,环钏璎珞种种不同,形状有殊,金体无易,一切法变亦复如是。诸余外道种种计著,皆非如是,亦非别异,但分别故。一切转变,如是应知。譬如乳酪、酒果等熟,外道言此皆有转变,而实无有。若有若无,自心所见,无外物故。如此皆是愚迷凡夫从自分别习气而起,实无一法若生若灭,如因幻梦所见诸色,如石女儿说有生死。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |

antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 44 ||


【实译】形处时转变,大种及诸根,

    中有渐次生,妄想非明智。


na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |

kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 45 ||


【实译】诸佛不分别,缘起及世间,

    但诸缘世间,如乾闼婆城。


注释