L2:3-13/梵简

来自楞伽经导读
< L2:3-13
跳到导航 跳到搜索

punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||


【求译】大慧复白佛言:“如世尊所说,以彼彼妄想,妄想彼彼性,非有彼自性,但妄想自性耳。”大慧白佛言:“世尊,若但妄想自性,非性自性相待者,非为世尊如是说烦恼清净无性过耶?一切法妄想自性非性故。”佛告大慧:“如是如是,如汝所说。大慧!非如愚夫性自性妄想真实。此妄想自性,非有性自性相然。大慧!如圣智有性自性,圣知、圣见、圣慧眼,如是性自性知。”

【菩译】大慧菩萨复白佛言:“如世尊说,以何等何等分别心,分别何等何等法,而彼彼法无彼如是如是体相,唯自心分别。世尊!若唯自心分别非彼法相者,如世尊说,一切诸法应无染净。何以故?如来说言,一切诸法妄分别见无实体故。”佛告大慧:“如是,如是!如汝所说。大慧!而诸一切愚痴凡夫分别诸法,而彼诸法无如是相,虚妄分别以为实有。大慧!彼是凡夫虚妄分别诸法体相,虚妄觉知非如实见。大慧!如圣人知一切诸法自体性相,依圣人智,依圣人见,依圣慧眼,如如实知诸法自体。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说,由种种心分别诸法,非诸法有自性,此但妄计耳。世尊,若但妄计,无诸法者,染净诸法将无悉坏?”佛言:“大慧!如是如是,如汝所说,一切凡愚分别诸法,而诸法性非如是有,此但妄执无有性相。然诸圣者以圣慧眼如实知见有诸法自性。”


mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||


【求译】大慧白佛言:“若使如圣以圣知、圣见、圣慧眼,非天眼,非肉眼,性自性如是知,非如愚夫妄想。世尊,云何愚夫离是妄想,不觉圣性事故?世尊,彼亦非颠倒,非不颠倒。所以者何?谓不觉圣事性自性故,不见离有无相故。世尊,圣亦不如是见如事妄想,不以自相境界为境界故。世尊,彼亦性自性相,妄想自性如是现,不说因无因故。谓堕性相见故,异境界非如彼等。如是无穷过,世尊,不觉性自性相故。世尊,亦非妄想自性因,性自性相。彼云何妄想非妄想如实知妄想?世尊,妄想异,自性相异。世尊,不相似因,妄想自性想。彼云何各各不妄想,愚夫不如实知?然为众生离妄想故,说如妄想相,不如实有。

【菩译】大慧菩萨言:“世尊!世尊如诸圣人等,依圣智依圣见依圣慧眼,非肉眼天眼,觉知一切诸法体相无如是相,非如凡夫虚妄分别。世尊!云何愚痴凡夫转虚妄相?”佛告大慧:“能如实觉知圣人境界转虚妄识。”“世尊!彼痴凡夫非颠倒见,非不颠倒见。何以故?以不能见圣人境界如实法体故,以见转变有无相故。”大慧白佛言:“世尊!一切圣人亦有分别,一切种种诸事无如是相,以自心见境界相故。世尊!彼诸圣人见有法体分别法相,以世尊不说有因不说无因。何以故?以堕有法相故,余人见境不如是见。世尊!如是说者有无穷过。何以故?以不觉知所有法相无自体相故。世尊!非因分别有法体相而有诸法。世尊!彼云何分别?不如彼分别?应如彼分别?世尊!分别相异相,自体相异相。世尊!而彼二种因不相似,彼彼分别法体相异。云何凡夫如此分别?此因不成如彼所见。世尊说言:‘我为断诸一切众生虚妄分别心故,作如是说,如彼凡夫虚妄分别,无如是法。’

【实译】大慧白言:“若诸圣人以圣慧眼见有诸法性,非天眼、肉眼,不同凡愚之所分别。云何凡愚得离分别,不能觉了诸圣法故?世尊,彼非颠倒,非不颠倒。何以故?不见圣人所见法故,圣见远离有无相故,圣亦不如凡所分别如是得故,非自所行境界相故。彼亦见有诸法性相,如妄执性而显现故,不说有因及无因故,堕于诸法性相见故。世尊,其余境界既不同此,如是则成无穷之失,孰能于法了知性相?世尊,诸法性相不因分别,云何而言以分别故而有诸法?世尊,分别相异,诸法相异,因不相似,云何诸法而由分别?复以何故凡愚分别不如是有?而作是言:‘为令众生舍分别故,说如分别,所见法相无如是法。’


kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||


【求译】“世尊,何故遮众生有无见,事自性计著,圣智所行境界计著,堕有见,说空法非性,而说圣智自性事?”佛告大慧:“非我说空法非性,亦不堕有见,说圣智自性事,然为令众生离恐怖句故。众生无始已来,计著性自性相,圣智事自性计著相见说空法。大慧!我不说性自性相。大慧!但我住自得如实空法,离惑乱相见,离自心现性非性见,得三解脱,如实印所印,于性自性得缘自觉观察住,离有无事见相。

【菩译】“世尊!何故遮诸众生有无见事?而执著实法圣智境界。世尊!复令一切众生堕无见处。何以故?以言诸法寂静无相,圣智法体如是无相故。”佛告大慧:“我不说言一切诸法寂静无相,亦不说言诸法悉无,亦不令其堕于无见,亦令不著一切圣人境界如是。何以故?我为众生离惊怖处故,以诸众生无始世来,执著实有诸法体相,是故我说圣人知法体相实有,复说诸法寂静无相。大慧!我不说言法体有无,我说自身如实证法,以闻我法修行寂静诸法无相得见真如无相境界,入自心见法,远离见外诸法有无,得三解脱门,得已以如实印善印诸法,自身内证智慧观察离有无见。

【实译】“世尊,何故令诸众生离有无见所执著法,而复执著圣智境界,堕于有见?何以故不说寂静空无之法,而说圣智自性事故?”佛言:“大慧!我非不说寂静空法,堕于有见。何以故?已说圣智自性事故。我为众生无始时来计著于有,于寂静法以圣事说,今其闻已,不生恐怖,能如实证寂静空法,离惑乱相,入唯识理,知其所见无有外法,悟三脱门,获如实印,见法自性,了圣境界,远离有无一切诸著。


注释