L2:3-13/梵繁
punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||
【求譯】大慧復白佛言:“如世尊所說,以彼彼妄想,妄想彼彼性,非有彼自性,但妄想自性耳。”大慧白佛言:“世尊,若但妄想自性,非性自性相待者,非爲世尊如是說煩惱淸淨無性過耶?一切法妄想自性非性故。”佛告大慧:“如是如是,如汝所說。大慧!非如愚夫性自性妄想眞實。此妄想自性,非有性自性相然。大慧!如聖智有性自性,聖知、聖見、聖慧眼,如是性自性知。”
【菩譯】大慧菩薩復白佛言:“如世尊說,以何等何等分別心,分別何等何等法,而彼彼法無彼如是如是體相,惟自心分別。世尊!若惟自心分別非彼法相者,如世尊說,一切諸法應無染淨。何以故?如來說言,一切諸法妄分別見無實體故。”佛告大慧:“如是,如是!如汝所說。大慧!而諸一切愚癡凡夫分別諸法,而彼諸法無如是相,虛妄分別以爲實有。大慧!彼是凡夫虛妄分別諸法體相,虛妄覺知非如實見。大慧!如聖人知一切諸法自體性相,依聖人智,依聖人見,依聖慧眼,如如實知諸法自體。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說,由種種心分別諸法,非諸法有自性,此但妄計耳。世尊,若但妄計,無諸法者,染淨諸法將無悉壞?”佛言:“大慧!如是如是,如汝所說,一切凡愚分別諸法,而諸法性非如是有,此但妄執無有性相。然諸聖者以聖慧眼如實知見有諸法自性。”
mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||
【求譯】大慧白佛言:“若使如聖以聖知、聖見、聖慧眼,非天眼,非肉眼,性自性如是知,非如愚夫妄想。世尊,云何愚夫離是妄想,不覺聖性事故?世尊,彼亦非顚倒,非不顚倒。所以者何?謂不覺聖事性自性故,不見離有無相故。世尊,聖亦不如是見如事妄想,不以自相境界爲境界故。世尊,彼亦性自性相,妄想自性如是現,不說因無因故。謂墮性相見故,異境界非如彼等。如是無窮過,世尊,不覺性自性相故。世尊,亦非妄想自性因,性自性相。彼云何妄想非妄想如實知妄想?世尊,妄想異,自性相異。世尊,不相似因,妄想自性想。彼云何各各不妄想,愚夫不如實知?然爲衆生離妄想故,說如妄想相,不如實有。
【菩譯】大慧菩薩言:“世尊!世尊如諸聖人等,依聖智依聖見依聖慧眼,非肉眼天眼,覺知一切諸法體相無如是相,非如凡夫虛妄分別。世尊!云何愚癡凡夫轉虛妄相?”佛告大慧:“能如實覺知聖人境界轉虛妄識。”“世尊!彼癡凡夫非顚倒見,非不顚倒見。何以故?以不能見聖人境界如實法體故,以見轉變有無相故。”大慧白佛言:“世尊!一切聖人亦有分別,一切種種諸事無如是相,以自心見境界相故。世尊!彼諸聖人見有法體分別法相,以世尊不說有因不說無因。何以故?以墮有法相故,餘人見境不如是見。世尊!如是說者有無窮過。何以故?以不覺知所有法相無自體相故。世尊!非因分別有法體相而有諸法。世尊!彼云何分別?不如彼分別?應如彼分別?世尊!分別相異相,自體相異相。世尊!而彼二種因不相似,彼彼分別法體相異。云何凡夫如此分別?此因不成如彼所見。世尊說言:‘我爲斷諸一切衆生虛妄分別心故,作如是說,如彼凡夫虛妄分別,無如是法。’
【實譯】大慧白言:“若諸聖人以聖慧眼見有諸法性,非天眼、肉眼,不同凡愚之所分別。云何凡愚得離分別,不能覺了諸聖法故?世尊,彼非顚倒,非不顚倒。何以故?不見聖人所見法故,聖見遠離有無相故,聖亦不如凡所分別如是得故,非自所行境界相故。彼亦見有諸法性相,如妄執性而顯現故,不說有因及無因故,墮於諸法性相見故。世尊,其餘境界旣不同此,如是則成無窮之失,孰能於法了知性相?世尊,諸法性相不因分別,云何而言以分別故而有諸法?世尊,分別相異,諸法相異,因不相似,云何諸法而由分別?復以何故凡愚分別不如是有?而作是言:‘爲令衆生捨分別故,說如分別,所見法相無如是法。’
kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||
【求譯】“世尊,何故遮衆生有無見,事自性計著,聖智所行境界計著,墮有見,說空法非性,而說聖智自性事?”佛告大慧:“非我說空法非性,亦不墮有見,說聖智自性事,然爲令衆生離恐怖句故。衆生無始已來,計著性自性相,聖智事自性計著相見說空法。大慧!我不說性自性相。大慧!但我住自得如實空法,離惑亂相見,離自心現性非性見,得三解脫,如實印所印,於性自性得緣自覺觀察住,離有無事見相。
【菩譯】“世尊!何故遮諸衆生有無見事?而執著實法聖智境界。世尊!復令一切衆生墮無見處。何以故?以言諸法寂靜無相,聖智法體如是無相故。”佛告大慧:“我不說言一切諸法寂靜無相,亦不說言諸法悉無,亦不令其墮於無見,亦令不著一切聖人境界如是。何以故?我爲衆生離驚怖處故,以諸衆生無始世來,執著實有諸法體相,是故我說聖人知法體相實有,復說諸法寂靜無相。大慧!我不說言法體有無,我說自身如實證法,以聞我法修行寂靜諸法無相得見眞如無相境界,入自心見法,遠離見外諸法有無,得三解脫門,得已以如實印善印諸法,自身內證智慧觀察離有無見。
【實譯】“世尊,何故令諸衆生離有無見所執著法,而復執著聖智境界,墮於有見?何以故不說寂靜空無之法,而說聖智自性事故?”佛言:“大慧!我非不說寂靜空法,墮於有見。何以故?已說聖智自性事故。我爲衆生無始時來計著於有,於寂靜法以聖事說,今其聞已,不生恐怖,能如實證寂靜空法,離惑亂相,入唯識理,知其所見無有外法,悟三脫門,獲如實印,見法自性,了聖境界,遠離有無一切諸著。