L2:3-13/001梵

来自楞伽经导读
< L2:3-13
跳到导航 跳到搜索

punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||

注释