L2:3-15/梵实

来自楞伽经导读
< L2:3-15
跳到导航 跳到搜索

punar api mahāmatir āha | yat punar idam uktaṃ bhagavatā | yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati | vijñapter grāhyābhāvād grāhakasyāpy agrahaṇaṃ bhavati | tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam | tat kiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryān avabodhān nopalabhate jñānam | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam | atha bālāndhavṛddhayogād indriyāṇāṃ jñeyārthaṃ nopalabhate jñānam | tad yadi bhagavan svasāmānyalakṣaṇān anyavaicitryān avabodhān nopalabhate jñānam na tarhi bhagavan jñānaṃ vaktavyam | ajñānam etad bhagavan yad vidyamānam arthaṃ nopalabhate | atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam tad ajñānam eva bhagavan na jñānam | jñeye sati bhagavan jñānaṃ pravartate nābhāvāt | tadyogāc ca jñeyasya jñānam ity ucyate | atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyād indriyāṇāṃ jñānaṃ nopalabhate | tadyad evaṃ nopalabhate na tad bhagavan jñānam | ajñānam eva tad vidyamānam arthaṃ buddhivaikalyāt ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛所说,若知境界但是假名,都不可得,则无所取。无所取故,亦无能取。能取所取二俱无故,不起分别,说名为智。世尊,何故彼智不得于境,为不能了一切诸法自相共相、一异义,故言不得耶?为以诸法自相共相种种不同更相隐蔽而不得耶?为山岩、石壁、帘幔、帷障之所覆隔而不得耶?为极远极近,老小盲冥诸根不具而不得耶?若不了诸法自相共相一异义,故言不得者,此不名智,应是无智,以有境界而不知故。若以诸法自相共相种种不同更相隐蔽而不得者,此亦非智,以知于境,说名为智,非不知故。若山岩、石壁、帘幔、帷障之所覆隔,极远极近,老小盲冥而不知者,彼亦非智,以有境界,智不具足而不知故。”


bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||


【实译】佛言:“大慧!此实是智,非如汝说。我之所说非隐覆说。我言境界唯是假名不可得者,以了但是自心所见外法有无,智慧于中毕竟无得。以无得故,尔焰不起,入三脱门,智体亦忘。非如一切觉想凡夫无始已来戏论熏习,计著外法若有若无种种形相。如是而知,名为不知,不了诸法唯心所见,著我、我所,分别境智,不知外法是有是无,其心住于断见中故。为令舍离如是分别,说一切法唯心建立。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |

ajñānaṃ tad dhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 58 ||


【实译】若有于所缘,智慧不观见,

    彼无智非智,是名妄计者。


ananyalakṣaṇābhāvāj jñānaṃ yadi na paśyati |

vyavadhānadūrasāmīpyaṃ mithyājñānaṃ tad ucyate || 59 ||


【实译】无边相互隐,障碍及远近,

    智慧不能见,是名为邪智。


bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |

vidyamānaṃ hi taj jñeyaṃ mithyājñānaṃ tad ucyate || 60 ||


【实译】老小诸根冥,而实有境界,

    不能生智慧,是名为邪智。


注释