L2:3-17/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||
indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||
mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||
abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||
punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||
punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||
tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||
tatredam ucyate |
saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |
prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||
lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||
aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |
deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||
yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |
apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||
āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |
āyavyayaparijñānād vikalpo na pravartate || 67 ||
nityam anityaṃ kṛtakam akṛtakaṃ parāparam |
evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||