L2:3-17/梵实

来自楞伽经导读
< L2:3-17
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来一时说卢迦耶陀咒术词论,但能摄取世间财利,不得法利。不得法利,不应亲近,承事,供养。世尊何故作如是说?”佛言:“大慧!卢迦耶陀所有词论,但饰文句,诳惑凡愚,随顺世间虚妄言说,不如于义,不称于理,不能证入真实境界,不能觉了一切诸法,恒堕二边,自失正道,亦令他失,轮回诸趣,永不出离。何以故?不了诸法唯心所见,执著外境,增分别故。是故,我说世论文句因喻庄严但诳愚夫,不能解脱生老病死、忧悲等患。


indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||


【实译】“大慧!释提桓因广解众论,自造诸论。彼世论者有一弟子,现作龙身,诣释天宫,而立论宗,作是要言:‘憍尸迦,我共汝论。汝若不如,我当破汝千辐之轮。我若不如,断一一头,以谢所屈。’说是语已,即以论法摧伏帝释,坏千辐轮,还来人间。大慧!世间言论,因喻庄严,乃至能现龙形,以妙文词迷惑诸天及阿修罗,令其执著生灭等见,而况于人?是故,大慧!不应亲近、承事,供养,以彼能作生苦因故。大慧!世论唯说身觉境界。大慧!彼世论有百千字句,后末世中恶见乖离,邪众崩散,分成多部,各执自因。大慧!非余外道能立教法,唯卢迦耶以百千句,广说无量差别因相,非如实理,亦不自知是惑世法。”


mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||


【实译】尔时大慧白言:“世尊,若卢迦耶所造之论,种种文字,因喻庄严,执著自宗,非如实法,名外道者,世尊亦说世间之事,谓以种种文句言词,广说十方一切国土天、人等众而来集会,非是自智所证之法。世尊亦同外道说耶?”佛言:“大慧!我非世说,亦无来去。我说诸法不来不去。大慧!来者集生,去者坏灭。不来不去,此则名为不生不灭。大慧!我之所说不同外道堕分别中。何以故?外法有无无所著故,了唯自心,不见二取,不行相境,不生分别,入空、无相、无愿之门而解脱故。


abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||


【实译】“大慧!我忆有时于一处住,有世论婆罗门来至我所,遽问我言:‘瞿昙,一切是所作耶?’我时报言:‘婆罗门一切所作,是初世论。’又问我言:‘一切非所作耶?’我时报言:‘一切非所作是第二世论。’彼复问言:‘一切常耶?一切无常耶?一切生耶?一切不生耶?’我时报言:‘是第六世论。’彼复问言:‘一切一耶?一切异耶?一切俱耶?一切不俱耶?一切皆由种种因缘而受生耶?’我时报言:‘是第十一世论。’彼复问言:‘一切有记耶?一切无记耶?有我耶?无我耶?有此世耶?无此世耶?有他世耶?无他世耶?有解脱耶?无解脱耶?是刹那耶?非刹那耶?虚空、涅槃及非择灭,是所作耶?非所作耶?有中有耶?无中有耶?’我时报言:‘婆罗门!如是皆是汝之世论,非我所说。婆罗门!我说因于无始戏论诸恶习气而生三有,不了唯是自心所见,而取外法,实无可得。如外道说,我及根、境三合知生。我不如是。我不说因,不说无因,唯缘妄心似能所取,而说缘起,非汝及余取著我者之所能测。’大慧!虚空、涅槃及非择灭,但有三数,本无体性,何况而说作与非作。


punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||


【实译】“大慧!尔时世论婆罗门,复问我言:‘无明、爱、业为因缘故,有三有耶?为无因耶?’我言‘此二亦是世论。’又问我言:‘一切诸法皆入自相及共相耶?’我时报言:‘此亦世论。婆罗门!乃至少有心识流动,分别外境,皆是世论。’


punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||


【实译】“大慧!尔时彼婆罗门复问我言:‘颇有非是世论者不?一切外道所有词论,种种文句,因喻庄严,莫不皆从我法中出。’我报言:‘有,非汝所许,非世不许,非不说种种文句义理相应,非不相应。’彼复问言:‘岂有世许非世论耶?’我答言:‘有,但非于汝及以一切外道能知。何以故?以于外法虚妄分别生执著故。若能了达有无等法一切皆是自心所见,不生分别,不取外境,于自处住。自处住者是不起义。不起于何?不起分别。此是我法,非汝有也。婆罗门!略而言之,随何处中,心识往来,死生求恋,若受,若见,若触,若住,取种种相,和合相续,于爱于因而生计著,皆汝世论,非是我法。’大慧!世论婆罗门作如是问,我如是答,不问于我自宗实法,默然而去,


atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【实译】“作是念言:‘沙门瞿昙无可尊重,说一切法无生,无相,无因,无缘,唯是自心分别所见,若能了此,分别不生。’大慧!汝今亦复问我是义,何故亲近诸世论者,唯得财利,不得法利。”大慧白言:“所言财、法是何等义?”佛言:“善哉,汝乃能为未来众生思维是义,谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||


【实译】“大慧!所言财者,可触,可受,可取,可味,令著外境,堕在二边,增长贪爱、生老病死、忧悲、苦恼,我及诸佛说名财利,亲近世论之所获得。


tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||


【实译】“云何法利?谓了法是心,见二无我,不取于相,无有分别,善知诸地,离心、意、识,一切诸佛所共灌顶,具足受行十无尽愿,于一切法悉得自在。是名法利。以是不堕一切诸见戏论,分别常断二边。大慧!外道世论令诸痴人堕在二边,谓常及断。受无因论,则起常见。以因坏灭,则生断见。我说不见生、住、灭者,名得法利。是名财、法二差别相,汝及诸菩萨摩诃萨应勤观察。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |

prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||


【实译】调伏摄众生,以戒降诸恶,

    智慧灭诸见,解脱得增长。


lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |

kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||


【实译】外道虚妄说,皆是世俗论,

    横计作所作,不能自成立。


aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |

deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||


【实译】唯我一自宗,不著于能所,

    为诸弟子说,令离于世论。


cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||


【实译】能取所取法,唯心无所有,

    二种皆心现,断常不可得。


yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |

apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||


【实译】乃至心流动,是则为世论,

    分别不起者,是人见自心。


āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |

āyavyayaparijñānād vikalpo na pravartate || 67 ||


【实译】来者见事生,去者事不现,

    明了知来去,不起于分别。


nityam anityaṃ kṛtakam akṛtakaṃ parāparam |

evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||


【实译】有常及无常,所作无所作,

    此世他世等,皆是世论法。


注释