L2:3-18/梵

来自楞伽经导读
< L2:3-18
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||


anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||


tatredam ucyate |


nirvāṇadṛṣṭayas tīrthyā vikalpenti pṛthakpṛthak |

kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate || 69 ||


bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |

tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 70 ||


anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |

atas teṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 71 ||


kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |

atas teṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 72 ||


jalpaprapañcābhiratā hi bālās tattve na kurvanti matiṃ viśālām |

jalpo hi traidhātukaduḥkhayonis tattvaṃ hi duḥkhasya vināśahetuḥ || 73 ||


yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |

vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 74 ||


cittadṛśyāparijñānād vikalpo jāyate dvidhā |

cittadṛśyaparijñānād vikalpo na pravartate || 75 ||


cittam eva bhavec citraṃ lakṣyalakṣaṇavarjitam |

dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 76 ||


vikalpamātraṃ tribhavaṃ bāhyam arthaṃ na vidyate |

vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 77 ||


sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |

abhidhānavinirmuktam abhidheyaṃ na lakṣyate || 78 ||


注释