L2:3-21/梵实

来自楞伽经导读
< L2:3-21
跳到导航 跳到搜索

punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde ||


【实译】尔时大慧菩萨摩诃萨承佛威神,复白佛言:“世尊,如来演说不生不灭非为奇特。何以故?一切外道亦说作者不生不灭,世尊亦说虚空、涅槃及非数灭不生不灭。外道亦说作者因缘生于世间,世尊亦说无明、爱、业生诸世间。俱是因缘,但名别耳。外物因缘亦复如是。是故,佛说与外道说无有差别。外道说言微尘、胜妙、自在、生主等,如是九物不生不灭,世尊亦说一切诸法不生不灭,若有若无皆不可得。世尊,大种不坏,以其自相不生不灭,周流诸趣,不舍自性。世尊,分别虽稍变异,一切无非外道已说。是故,佛法同于外道。若有不同,愿佛为演,有何所以佛说为胜?若无别异,外道即佛,以其亦说不生不灭故。世尊常说一世界中无有多佛,如向所说,是则应有。”


bhagavān āha | na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena | tat kasya hetoḥ | tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tv evaṃ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ māyāsvapnarūpavaicitryadarśanavan[1] nābhāvaḥ | kathaṃ na bhāvo yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ | kiṃ tu svacittadṛśyamātrāvabodhād vikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṃ kalpayanti na tv āryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścid gandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviśantaṃ vā nirgacchantaṃ vā kalpayet | amī praviṣṭā amī nirgatāḥ | na ca tatra kaścit praviṣṭo vā nirgato vā | atha yāvad eva vikalpavibhram abhāva eṣa teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścit saṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcit karatvāt | evam eva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tv āryāḥ | tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpy anyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanād vikalpasya vyāvṛttir eva na syāt | ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam | nimittaṃ punar janmahetutvād aśreyaḥ | animittam iti mahāmate vikalpasyāpravṛttir anutpādo nirvāṇam iti vadāmi | tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi ||


【实译】佛言:“大慧!我之所说不生不灭,不同外道不生不灭、不生、无常论。何以故?外道所说有实性相不生不变,我不如是随有无品。我所说法非有非无,离生离灭。云何非无?如幻梦色种种见故。云何非有?色相自性非是有故,见不见故,取不取故。是故,我说一切诸法非有非无。若觉唯是自心所见,住于自性,分别不生,世间所作悉皆永息。分别者是凡愚事,非贤圣耳。大慧!妄心分别不实境界,如乾闼婆城幻所作人。大慧!譬如小儿见乾闼婆城及以幻人商贾入出,迷心分别,言有实事。凡愚所见生与不生、有为无为悉亦如是。如幻人生,如幻人灭,幻人其实不生不灭。诸法亦尔,离于生灭。大慧!凡夫虚妄起生灭见,非诸圣人。言虚妄者,不如法性,起颠倒见。颠倒见者,执法有性,不见寂灭。不见寂灭故,不能远离虚妄分别。是故,大慧!无相见胜,非是相见。相是生因。若无有相则无分别,不生不灭则是涅槃。大慧!言涅槃者,见如实处,舍离分别心、心所法,获于如来内证圣智。我说此是寂灭涅槃。”


注释

  1. N māyāsvapna°; V māyāsva°.