L2:3-22/梵实

来自楞伽经导读
< L2:3-22
跳到导航 跳到搜索

tatredam ucyate[1] |


【实译】尔时世尊重说颂言:


utpādavinivṛttyartham anutpādaprasādhakam |

ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||


【实译】为除有生执,成立无生义,

    我说无因论,非愚所能了。


anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |

gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||


【实译】一切法无生,亦非是无法,

    如乾城幻梦,虽有而无因。


anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |

samavāyād vinirmukto buddhyā bhāvo na gṛhyate |

tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||


【实译】空无生无性,云何为我说?

    离诸和合缘,智慧不能见,

    以是故我说,空无生无性。


samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |

na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||


【实译】一一缘和合,虽现而非有,

    分析无和合,非如外道见。


svapna keśoṇḍukaṃ[2] māyā gandharvaṃ[3] mṛgatṛṣṇikā |

ahetukāni dṛśyante tathā lokavicitratā || 90 ||


【实译】幻梦及垂发,野马与乾城,

    无因而妄现,世事皆如是。


nigṛhyāhetuvādena anutpādaṃ prasādhayet |

anutpāde prasādhyante mama netrī na naśyati |

ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||


【实译】折伏有因论,申述无生旨,

    无生义若存,法眼恒不灭,

    我说无因论,外道咸惊怖。


kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |

nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |

tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||


【实译】云何何所因,复以何故生?

     于何处和合,而作无因论?

     观察有为法,非因非无因,

     彼生灭论者,所见从是灭。


kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |

atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||


【实译】为无故不生,为待于众缘?

    为有名无义?愿为我宣说。


na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |

na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||


【实译】非无法不生,亦非以待缘,

    非有物而名,亦非名无义。


yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |

saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||


【实译】一切诸外道,声闻及缘觉,

    十住非所行,此是无生相。


hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |

cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||


【实译】远离诸因缘,无有能作者,

    唯心所建立,我说是无生。


ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |

sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||


【实译】诸法非因生,非无亦非有,

    能所分别离,我说是无生。


cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |

āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||


【实译】唯心无所见,亦离于二性,

    如是转所依,我说是无生。


na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |

svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |

sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||


【实译】外物有非有,其心无所取,

    一切见咸断,此是无生相。


evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |

na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||


【实译】空无性等句,其义皆如是,

    非以空故空,无生故说空。


kalāpaḥ pratyayānāṃ ca pravartate nivartate |

kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||


【实译】因缘共集会,是故有生灭,

    分散于因缘,生灭则无有。


bhāvo na vidyate ’nyo ’nyaḥ[4] kalāpāc ca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||


【实译】若离诸因缘,则更无有法,

    一性及异性,凡愚所分别。


asan na jāyate bhāvo nāsan na sadasat kvacit |

anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||


【实译】有无不生法,俱非亦复然,

    唯除众缘会,于中见起灭。


saṃketamātram evedam anyonyāpekṣasaṃkalā |

anyam[5] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||


【实译】随俗假言说,因缘递钩琐,

    若离因缘琐,生义不可得。


janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |

deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||


【实译】我说唯钩琐,生无故不生,

    离诸外道过,非凡愚所了。


yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||


【实译】若离缘钩琐,别有生法者,

    是则无因论,破坏钩琐义。


pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |

yasya bhāvo bhavet kaścit saṃkalāyāḥ[6] pṛthak kvacit || 107 ||


【实译】如灯能照物,钩琐现若然,

    此则离钩琐,别有于诸法。


asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |

saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||


【实译】无生则无性,体相如虚空,

    离钩琐求法,愚夫所分别。


anyam anyam anutpādam āryāṇāṃ prāptidharmatā |

yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||


【实译】复有余无生,众圣所得法,

    彼生无生者,是则无生忍。


yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |

saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||


【实译】一切诸世间,无非是钩琐,

    若能如是解,此人心得定。


ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |

khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||


【实译】无明与爱业,是则内钩琐,

    种子泥轮等,如是[7]名为外。


parato yasya vai bhāvaḥ pratyayair jāyate kvacit |

na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||


【实译】若言有他法,而从因缘生,

    离于钩琐义,此则非教理。


yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |

anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||


【实译】生法若非有,彼为谁因缘?

    展转而相生,此是因缘义。


uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |

kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||


【实译】坚湿暖动等,凡愚所分别,

    但缘无有法,故说无自性。


vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |

na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||


【实译】如医疗众病,其论无差别,

    以病不同故,方药种种殊。


tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |

indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||


【实译】我为诸众生,灭除烦恼病,

    知其根胜劣,演说诸法门。


na kleśendriyabhedena śāsanaṃ bhidyate mama |

ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||


【实译】非烦恼根异,而有种种法,

    唯有一大乘,清凉八支道。


注释

  1. N ucyatai.
  2. N svapnakeśoṇḍukaṃ.
  3. N māyāgandharvaṃ.
  4. N ’nyonyaḥ.
  5. N janyam.
  6. N kaścic chaṅkalāyāḥ.
  7. 原字作“为”,依《高丽大藏经》改为“是”字。