L2:3-22/梵实
tatredam ucyate[1] |
【实译】尔时世尊重说颂言:
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||
【实译】为除有生执,成立无生义,
我说无因论,非愚所能了。
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||
【实译】一切法无生,亦非是无法,
如乾城幻梦,虽有而无因。
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyād vinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||
【实译】空无生无性,云何为我说?
离诸和合缘,智慧不能见,
以是故我说,空无生无性。
samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||
【实译】一一缘和合,虽现而非有,
分析无和合,非如外道见。
svapna keśoṇḍukaṃ[2] māyā gandharvaṃ[3] mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 90 ||
【实译】幻梦及垂发,野马与乾城,
无因而妄现,世事皆如是。
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||
【实译】折伏有因论,申述无生旨,
无生义若存,法眼恒不灭,
我说无因论,外道咸惊怖。
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||
【实译】云何何所因,复以何故生?
于何处和合,而作无因论?
观察有为法,非因非无因,
彼生灭论者,所见从是灭。
kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||
【实译】为无故不生,为待于众缘?
为有名无义?愿为我宣说。
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||
【实译】非无法不生,亦非以待缘,
非有物而名,亦非名无义。
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |
saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||
【实译】一切诸外道,声闻及缘觉,
十住非所行,此是无生相。
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||
【实译】远离诸因缘,无有能作者,
唯心所建立,我说是无生。
ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||
【实译】诸法非因生,非无亦非有,
能所分别离,我说是无生。
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||
【实译】唯心无所见,亦离于二性,
如是转所依,我说是无生。
na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||
【实译】外物有非有,其心无所取,
一切见咸断,此是无生相。
evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||
【实译】空无性等句,其义皆如是,
非以空故空,无生故说空。
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||
【实译】因缘共集会,是故有生灭,
分散于因缘,生灭则无有。
bhāvo na vidyate ’nyo ’nyaḥ[4] kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||
【实译】若离诸因缘,则更无有法,
一性及异性,凡愚所分别。
asan na jāyate bhāvo nāsan na sadasat kvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||
【实译】有无不生法,俱非亦复然,
唯除众缘会,于中见起灭。
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam[5] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||
【实译】随俗假言说,因缘递钩琐,
若离因缘琐,生义不可得。
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||
【实译】我说唯钩琐,生无故不生,
离诸外道过,非凡愚所了。
yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||
【实译】若离缘钩琐,别有生法者,
是则无因论,破坏钩琐义。
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ[6] pṛthak kvacit || 107 ||
【实译】如灯能照物,钩琐现若然,
此则离钩琐,别有于诸法。
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||
【实译】无生则无性,体相如虚空,
离钩琐求法,愚夫所分别。
anyam anyam anutpādam āryāṇāṃ prāptidharmatā |
yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||
【实译】复有余无生,众圣所得法,
彼生无生者,是则无生忍。
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||
【实译】一切诸世间,无非是钩琐,
若能如是解,此人心得定。
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||
【实译】无明与爱业,是则内钩琐,
种子泥轮等,如是[7]名为外。
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||
【实译】若言有他法,而从因缘生,
离于钩琐义,此则非教理。
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||
【实译】生法若非有,彼为谁因缘?
展转而相生,此是因缘义。
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||
【实译】坚湿暖动等,凡愚所分别,
但缘无有法,故说无自性。
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||
【实译】如医疗众病,其论无差别,
以病不同故,方药种种殊。
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||
【实译】我为诸众生,灭除烦恼病,
知其根胜劣,演说诸法门。
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||
【实译】非烦恼根异,而有种种法,
唯有一大乘,清凉八支道。