L2:3-22/梵繁

来自楞伽经导读
< L2:3-22
跳到导航 跳到搜索

tatredam ucyate[1] |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


utpādavinivṛttyartham anutpādaprasādhakam |

ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||


【求譯】滅除彼生論,建立不生義,

    我說如是法,愚夫不能知。

【菩譯】爲遮生諸法,建立無生法;

    我說法無因,凡夫不能知,

    我說法無因,而凡夫不知。

【實譯】爲除有生執,成立無生義,

    我說無因論,非愚所能了。


anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |

gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||


【求譯】一切法不生,無性無所有,

    乾闥婆幻夢,有性者無因。

【菩譯】一切法不生,亦不得言無;

    乾闥婆幻夢,諸法無因有。

【實譯】一切法無生,亦非是無法,

    如乾城幻夢,雖有而無因。


anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |

samavāyād vinirmukto buddhyā bhāvo na gṛhyate |

tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||


【求譯】無生無自性,何因空當說?

    以離於和合,覺知性不現,

    是故空不生,我說無自性。

【菩譯】諸法空無相,云何爲我說?

    離諸和合緣,智慧不能見。

    以空本不生,是故說無體;

【實譯】空無生無性,云何爲我說?

    離諸和合緣,智慧不能見,

    以是故我說,空無生無性。


samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |

na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||


【求譯】謂一一和合,性現而非有,

    分析無和合,非如外道見。

【菩譯】一一緣和合,見物不可得。

    非外道所見,和合不可得;

【實譯】一一緣和合,雖現而非有,

    分析無和合,非如外道見。


svapna keśoṇḍukaṃ[2] māyā gandharvaṃ[3] mṛgatṛṣṇikā |

ahetukāni dṛśyante tathā lokavicitratā || 90 ||


【求譯】夢幻及垂髮,野馬乾闥婆,

    世間種種事,無因而相現。

【菩譯】夢幻及毛輪,乾闥婆陽焰。

    無因而妄見,世間事亦爾;

【實譯】幻夢及垂髮,野馬與乾城,

    無因而妄現,世事皆如是。


nigṛhyāhetuvādena anutpādaṃ prasādhayet |

anutpāde prasādhyante mama netrī na naśyati |

ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||


【求譯】折伏有因論,申暢無生義,

    申暢無生者,法流永不斷,

    熾然無因論,恐怖諸外道。

【菩譯】降伏無因論,能成無生義。

    能成無生者,我法不滅壞;

    說無因諸論,外道生驚怖。

【實譯】折伏有因論,申述無生旨,

    無生義若存,法眼恒不滅,

    我說無因論,外道咸驚怖。


kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |

nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |

tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||


【求譯】云何何所因,彼以何故生,

    於何處和合,而作無因論?

    觀察有爲法,非無因有因,

    彼生滅論者,所見從是滅。

【菩譯】云何何等人?何因於何處?

    生諸法無因,非因非無因。

    智者若能見,能離生滅見;

【實譯】云何何所因,復以何故生?

    於何處和合,而作無因論?

    觀察有爲法,非因非無因,

    彼生滅論者,所見從是滅。


kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |

atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||


【求譯】云何爲無生,爲是無性耶?

    爲顧視諸緣,有法名無生?

    名不應無義,惟爲分別說。

【菩譯】無法生不生,爲無因緣相。

    若爲法名字,無義爲我說;

【實譯】爲無故不生,爲待於衆緣?

    爲有名無義?願爲我宣說。


na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |

na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||


【求譯】非無性無生,亦非顧諸緣,

    非有性而名,名亦非無義。

【菩譯】非法有無生,亦非待因緣。

    非前法有名,亦名不空說;

【實譯】非無法不生,亦非以待緣,

    非有物而名,亦非名無義。


yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |

saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||


【求譯】一切諸外道,聲聞及緣覺,

    七住非境界,是名無生相。

【菩譯】聲聞辟支佛,外道非境界。

    住在於七地,彼處無生相;

【實譯】一切諸外道,聲聞及緣覺,

    十住非所行,此是無生相。


hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |

cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||


【求譯】遠離諸因緣,亦離一切事,

    惟有微心住。

【菩譯】離諸因緣法,爲遮諸因緣。

    說建立惟心,我說名無生;

【實譯】遠離諸因緣,無有能作者,

    惟心所建立,我說是無生。


ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |

sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||


【求譯】想所想俱離。

【菩譯】諸法無因緣,離分別分別。

    離有無朋黨,我說名無生;

【實譯】諸法非因生,非無亦非有,

    能所分別離,我說是無生。


cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |

āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||


【求譯】其身隨轉變,我說是無生。

【菩譯】心離於見法,及離二法體。

    轉身依正相,我說名無生;

【實譯】惟心無所見,亦離於二性,

    如是轉所依,我說是無生。


na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |

svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |

sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||


【求譯】無外性無性,亦無心攝受,

    斷除一切見,我說是無生。

【菩譯】外非實無實,亦非心所取。

    幻夢及毛輪,乾闥婆陽焰;

    遠離於諸見,是名無生相。

【實譯】外物有非有,其心無所取,

    一切見咸斷,此是無生相。


evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |

na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||


【求譯】如是無自性,空等應分別,

    非空故說空,無生故說空。

【菩譯】如是空等法,諸文句應知;

    非生及空空,而無於生空。

【實譯】空無性等句,其義皆如是,

    非以空故空,無生故說空。


kalāpaḥ pratyayānāṃ ca pravartate nivartate |

kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||


【求譯】因緣數和合,則有生有滅,

    離諸因緣數,無別有生滅。

【菩譯】諸因緣和合,有生及有滅;

    離於諸因緣,不生亦不滅。

【實譯】因緣共集會,是故有生滅,

    分散於因緣,生滅則無有。


bhāvo na vidyate ’nyo ’nyaḥ[4] kalāpāc ca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||


【求譯】捨離因緣數,更無有異性,

    若言一異者,是外道妄想。

【菩譯】離因緣無法,離和合無得;

    外道妄分別,而見有一異。

【實譯】若離諸因緣,則更無有法,

    一性及異性,凡愚所分別。


asan na jāyate bhāvo nāsan na sadasat kvacit |

anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||


【求譯】有無性不生,非有亦非無,

    除其數轉變,是悉不可得。

【菩譯】有無不生法,有無不可得;

    惟和合諸法,而見有生滅。

【實譯】有無不生法,俱非亦復然,

    惟除衆緣會,於中見起滅。


saṃketamātram evedam anyonyāpekṣasaṃkalā |

anyam[5] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||


【求譯】但有諸俗數,展轉爲鉤鎖,

    離彼因緣鎖,生義不可得。

【菩譯】但有於名字,展轉爲鉤鎖;

    離彼因緣鎖,生法不可得。

【實譯】隨俗假言說,因緣遞鈎瑣,

    若離因緣瑣,生義不可得。


janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |

deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||


【求譯】生無性不起,離諸外道過,

    但說緣鉤鎖,凡愚不能了。

【菩譯】生法不見生,離諸外道過;

    我說緣鉤鎖,諸凡夫不知。

【實譯】我說惟鈎瑣,生無故不生,

    離諸外道過,非凡愚所了。


yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||


【求譯】若離緣鉤鎖,別有生性者,

    是則無因論,破壞鉤鎖義。

【菩譯】若離緣鉤鎖,更無有別法;

    是則無因緣,破壞緣鎖義。

【實譯】若離緣鈎瑣,別有生法者,

    是則無因論,破壞鈎瑣義。


pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |

yasya bhāvo bhavet kaścit saṃkalāyāḥ[6] pṛthak kvacit || 107 ||


【求譯】如燈顯衆像,鉤鎖現若然,

    是則離鉤鎖,別更有諸性。

【菩譯】如燈顯衆像,鉤鎖生亦然;

    是則離鉤鎖,別更有法生。

【實譯】如燈能照物,鈎瑣現若然,

    此則離鈎瑣,別有於諸法。


asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |

saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||


【求譯】無性無有生,如虛空自性,

    若離於鉤鎖,慧無所分別。

【菩譯】生法本無體,自性如虛空;

    離鉤鎖求法,愚人無所知。

【實譯】無生則無性,體相如虛空,

    離鈎瑣求法,愚夫所分別。


anyam anyam anutpādam āryāṇāṃ prāptidharmatā |

yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||


【求譯】復有餘無生,賢聖所得法,

    彼生無生者(彼生是四相生),是則無生忍。

【菩譯】復有餘無生,聖人所得法;

    彼生無生者,是則無生忍。

【實譯】復有餘無生,衆聖所得法,

    彼生無生者,是則無生忍。


yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |

saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||


【求譯】若使諸世間,觀察鉤鎖者,

    一切離鉤鎖,從是得三昧。

【菩譯】若見諸世間,則是見鉤鎖;

    一切皆鉤鎖,是則心得定。

【實譯】一切諸世間,無非是鈎瑣,

    若能如是解,此人心得定。


ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |

khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||


【求譯】癡愛諸業等,是則內鉤鎖,

    攢燧泥團輪,種子等名外。

【菩譯】無明愛業等,是則內鉤鎖;

    攢軸泥團輪,種子大鉤鎖。

【實譯】無明與愛業,是則內鈎瑣,

    種子泥輪等,如是[7]名爲外。


parato yasya vai bhāvaḥ pratyayair jāyate kvacit |

na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||


【求譯】若使有他性,而從因緣生,

    彼非鉤鎖義,是則不成就。

【菩譯】若更有他法,而從因緣生;

    離於鉤鎖義,彼不住聖敎。

【實譯】若言有他法,而從因緣生,

    離於鈎瑣義,此則非敎理。


yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |

anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||


【求譯】若生無自性,彼爲誰鉤鎖?

    展轉相生故,當知因緣義。

    使生有他性,而從因緣生,

    彼非鉤鎖義,是則不成就。[8]

【菩譯】若生法是無,彼爲誰鉤鎖;

    展轉相生故,是名因緣義。

【實譯】生法若非有,彼爲誰因緣?

    展轉而相生,此是因緣義。


uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |

kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||


【求譯】堅濕煖動法,凡愚生妄想,

    離數無異法,是則說無性。

【菩譯】堅濕熱動法,凡夫生分別;

    離鎖更無法,是故說無體。

【實譯】堅濕暖動等,凡愚所分別,

    但緣無有法,故說無自性。


vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |

na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||


【求譯】如醫療衆病,無有若干論,

    以病差別故,爲設種種治。

【菩譯】如醫療衆病,依病出對治;

    而論無差別,病殊故方異。

【實譯】如醫療衆病,其論無差別,

    以病不同故,方藥種種殊。


tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |

indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||


【求譯】我爲彼衆生,破壞諸煩惱,

    知其根優劣,爲彼說度門。

【菩譯】我念諸衆生,爲煩惱過染;

    知根力差別,隨堪受爲說。

【實譯】我爲諸衆生,滅除煩惱病,

    知其根勝劣,演說諸法門。


na kleśendriyabhedena śāsanaṃ bhidyate mama |

ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||


【求譯】非煩惱根異,而有種種法,

    唯說一乘法,是則爲大乘。

【菩譯】我法無差別,隨根病異說;

    我唯一乘法,八聖道淸淨。

【實譯】非煩惱根異,而有種種法,

    惟有一大乘,淸涼八支道。


注释

  1. N ucyatai.
  2. N svapnakeśoṇḍukaṃ.
  3. N māyāgandharvaṃ.
  4. N ’nyonyaḥ.
  5. N janyam.
  6. N kaścic chaṅkalāyāḥ.
  7. 原字作“爲”,依《高麗大藏經》改爲“是”字。
  8. 黃注:這兩行與第112頌意義相同,據《中華大藏經》校勘記,“《資》、《磧》、《南》、《徑》、《請》無”,可刪。