L2:3-22/梵繁
tatredam ucyate[1] |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||
【求譯】滅除彼生論,建立不生義,
我說如是法,愚夫不能知。
【菩譯】爲遮生諸法,建立無生法;
我說法無因,凡夫不能知,
我說法無因,而凡夫不知。
【實譯】爲除有生執,成立無生義,
我說無因論,非愚所能了。
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||
【求譯】一切法不生,無性無所有,
乾闥婆幻夢,有性者無因。
【菩譯】一切法不生,亦不得言無;
乾闥婆幻夢,諸法無因有。
【實譯】一切法無生,亦非是無法,
如乾城幻夢,雖有而無因。
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyād vinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||
【求譯】無生無自性,何因空當說?
以離於和合,覺知性不現,
是故空不生,我說無自性。
【菩譯】諸法空無相,云何爲我說?
離諸和合緣,智慧不能見。
以空本不生,是故說無體;
【實譯】空無生無性,云何爲我說?
離諸和合緣,智慧不能見,
以是故我說,空無生無性。
samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||
【求譯】謂一一和合,性現而非有,
分析無和合,非如外道見。
【菩譯】一一緣和合,見物不可得。
非外道所見,和合不可得;
【實譯】一一緣和合,雖現而非有,
分析無和合,非如外道見。
svapna keśoṇḍukaṃ[2] māyā gandharvaṃ[3] mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 90 ||
【求譯】夢幻及垂髮,野馬乾闥婆,
世間種種事,無因而相現。
【菩譯】夢幻及毛輪,乾闥婆陽焰。
無因而妄見,世間事亦爾;
【實譯】幻夢及垂髮,野馬與乾城,
無因而妄現,世事皆如是。
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||
【求譯】折伏有因論,申暢無生義,
申暢無生者,法流永不斷,
熾然無因論,恐怖諸外道。
【菩譯】降伏無因論,能成無生義。
能成無生者,我法不滅壞;
說無因諸論,外道生驚怖。
【實譯】折伏有因論,申述無生旨,
無生義若存,法眼恒不滅,
我說無因論,外道咸驚怖。
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||
【求譯】云何何所因,彼以何故生,
於何處和合,而作無因論?
觀察有爲法,非無因有因,
彼生滅論者,所見從是滅。
【菩譯】云何何等人?何因於何處?
生諸法無因,非因非無因。
智者若能見,能離生滅見;
【實譯】云何何所因,復以何故生?
於何處和合,而作無因論?
觀察有爲法,非因非無因,
彼生滅論者,所見從是滅。
kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||
【求譯】云何爲無生,爲是無性耶?
爲顧視諸緣,有法名無生?
名不應無義,惟爲分別說。
【菩譯】無法生不生,爲無因緣相。
若爲法名字,無義爲我說;
【實譯】爲無故不生,爲待於衆緣?
爲有名無義?願爲我宣說。
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||
【求譯】非無性無生,亦非顧諸緣,
非有性而名,名亦非無義。
【菩譯】非法有無生,亦非待因緣。
非前法有名,亦名不空說;
【實譯】非無法不生,亦非以待緣,
非有物而名,亦非名無義。
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |
saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||
【求譯】一切諸外道,聲聞及緣覺,
七住非境界,是名無生相。
【菩譯】聲聞辟支佛,外道非境界。
住在於七地,彼處無生相;
【實譯】一切諸外道,聲聞及緣覺,
十住非所行,此是無生相。
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||
【求譯】遠離諸因緣,亦離一切事,
惟有微心住。
【菩譯】離諸因緣法,爲遮諸因緣。
說建立惟心,我說名無生;
【實譯】遠離諸因緣,無有能作者,
惟心所建立,我說是無生。
ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||
【求譯】想所想俱離。
【菩譯】諸法無因緣,離分別分別。
離有無朋黨,我說名無生;
【實譯】諸法非因生,非無亦非有,
能所分別離,我說是無生。
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||
【求譯】其身隨轉變,我說是無生。
【菩譯】心離於見法,及離二法體。
轉身依正相,我說名無生;
【實譯】惟心無所見,亦離於二性,
如是轉所依,我說是無生。
na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||
【求譯】無外性無性,亦無心攝受,
斷除一切見,我說是無生。
【菩譯】外非實無實,亦非心所取。
幻夢及毛輪,乾闥婆陽焰;
遠離於諸見,是名無生相。
【實譯】外物有非有,其心無所取,
一切見咸斷,此是無生相。
evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||
【求譯】如是無自性,空等應分別,
非空故說空,無生故說空。
【菩譯】如是空等法,諸文句應知;
非生及空空,而無於生空。
【實譯】空無性等句,其義皆如是,
非以空故空,無生故說空。
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||
【求譯】因緣數和合,則有生有滅,
離諸因緣數,無別有生滅。
【菩譯】諸因緣和合,有生及有滅;
離於諸因緣,不生亦不滅。
【實譯】因緣共集會,是故有生滅,
分散於因緣,生滅則無有。
bhāvo na vidyate ’nyo ’nyaḥ[4] kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||
【求譯】捨離因緣數,更無有異性,
若言一異者,是外道妄想。
【菩譯】離因緣無法,離和合無得;
外道妄分別,而見有一異。
【實譯】若離諸因緣,則更無有法,
一性及異性,凡愚所分別。
asan na jāyate bhāvo nāsan na sadasat kvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||
【求譯】有無性不生,非有亦非無,
除其數轉變,是悉不可得。
【菩譯】有無不生法,有無不可得;
惟和合諸法,而見有生滅。
【實譯】有無不生法,俱非亦復然,
惟除衆緣會,於中見起滅。
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam[5] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||
【求譯】但有諸俗數,展轉爲鉤鎖,
離彼因緣鎖,生義不可得。
【菩譯】但有於名字,展轉爲鉤鎖;
離彼因緣鎖,生法不可得。
【實譯】隨俗假言說,因緣遞鈎瑣,
若離因緣瑣,生義不可得。
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||
【求譯】生無性不起,離諸外道過,
但說緣鉤鎖,凡愚不能了。
【菩譯】生法不見生,離諸外道過;
我說緣鉤鎖,諸凡夫不知。
【實譯】我說惟鈎瑣,生無故不生,
離諸外道過,非凡愚所了。
yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||
【求譯】若離緣鉤鎖,別有生性者,
是則無因論,破壞鉤鎖義。
【菩譯】若離緣鉤鎖,更無有別法;
是則無因緣,破壞緣鎖義。
【實譯】若離緣鈎瑣,別有生法者,
是則無因論,破壞鈎瑣義。
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ[6] pṛthak kvacit || 107 ||
【求譯】如燈顯衆像,鉤鎖現若然,
是則離鉤鎖,別更有諸性。
【菩譯】如燈顯衆像,鉤鎖生亦然;
是則離鉤鎖,別更有法生。
【實譯】如燈能照物,鈎瑣現若然,
此則離鈎瑣,別有於諸法。
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||
【求譯】無性無有生,如虛空自性,
若離於鉤鎖,慧無所分別。
【菩譯】生法本無體,自性如虛空;
離鉤鎖求法,愚人無所知。
【實譯】無生則無性,體相如虛空,
離鈎瑣求法,愚夫所分別。
anyam anyam anutpādam āryāṇāṃ prāptidharmatā |
yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||
【求譯】復有餘無生,賢聖所得法,
彼生無生者(彼生是四相生),是則無生忍。
【菩譯】復有餘無生,聖人所得法;
彼生無生者,是則無生忍。
【實譯】復有餘無生,衆聖所得法,
彼生無生者,是則無生忍。
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||
【求譯】若使諸世間,觀察鉤鎖者,
一切離鉤鎖,從是得三昧。
【菩譯】若見諸世間,則是見鉤鎖;
一切皆鉤鎖,是則心得定。
【實譯】一切諸世間,無非是鈎瑣,
若能如是解,此人心得定。
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||
【求譯】癡愛諸業等,是則內鉤鎖,
攢燧泥團輪,種子等名外。
【菩譯】無明愛業等,是則內鉤鎖;
攢軸泥團輪,種子大鉤鎖。
【實譯】無明與愛業,是則內鈎瑣,
種子泥輪等,如是[7]名爲外。
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||
【求譯】若使有他性,而從因緣生,
彼非鉤鎖義,是則不成就。
【菩譯】若更有他法,而從因緣生;
離於鉤鎖義,彼不住聖敎。
【實譯】若言有他法,而從因緣生,
離於鈎瑣義,此則非敎理。
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||
【求譯】若生無自性,彼爲誰鉤鎖?
展轉相生故,當知因緣義。
使生有他性,而從因緣生,
彼非鉤鎖義,是則不成就。[8]
【菩譯】若生法是無,彼爲誰鉤鎖;
展轉相生故,是名因緣義。
【實譯】生法若非有,彼爲誰因緣?
展轉而相生,此是因緣義。
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||
【求譯】堅濕煖動法,凡愚生妄想,
離數無異法,是則說無性。
【菩譯】堅濕熱動法,凡夫生分別;
離鎖更無法,是故說無體。
【實譯】堅濕暖動等,凡愚所分別,
但緣無有法,故說無自性。
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||
【求譯】如醫療衆病,無有若干論,
以病差別故,爲設種種治。
【菩譯】如醫療衆病,依病出對治;
而論無差別,病殊故方異。
【實譯】如醫療衆病,其論無差別,
以病不同故,方藥種種殊。
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||
【求譯】我爲彼衆生,破壞諸煩惱,
知其根優劣,爲彼說度門。
【菩譯】我念諸衆生,爲煩惱過染;
知根力差別,隨堪受爲說。
【實譯】我爲諸衆生,滅除煩惱病,
知其根勝劣,演說諸法門。
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||
【求譯】非煩惱根異,而有種種法,
唯說一乘法,是則爲大乘。
【菩譯】我法無差別,隨根病異說;
我唯一乘法,八聖道淸淨。
【實譯】非煩惱根異,而有種種法,
惟有一大乘,淸涼八支道。