L2:3-23/梵

< L2:3-23

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||


punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[1] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[2] syād anityatvādayaḥ[3] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||


atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||


tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||


tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||


tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||


tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[4] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||


ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||


mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[5] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||


tatredam ucyate |


prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |

bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||


bhāvānāṃ nāsti vaināśaṃ[6] bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||


kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||


cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||


brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |

cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||


iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||


注释

  1. N svamativikalpe naiva.
  2. N evānityatānityā;V evānityatā nityā.
  3. N anityatvādayāḥ.
  4. N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
  5. N kathā puruṣair;V kathāpuruṣair.
  6. V vai nāśaṃ.