L2:3-23/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||
punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[1] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[2] syād anityatvādayaḥ[3] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||
atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||
tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||
tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||
tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||
tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[4] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||
ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||
mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[5] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||
tatredam ucyate |
prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |
bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||
bhāvānāṃ nāsti vaināśaṃ[6] bhūtā bhūtātmanā sthitāḥ |
nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||
kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |
bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||
cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |
grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||
brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |
cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||
iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||