L2:3-23/梵繁

来自楞伽经导读
< L2:3-23
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,一切外道皆起無常妄想。世尊亦說一切行無常是生滅法。此義云何?爲邪爲正?爲有幾種無常?”佛告大慧:“一切外道有七種無常,非我法也。何等爲七?彼有說言作已而捨,是名無常。有說形處壞,是名無常。有說卽色是無常。有說色轉變中間,是名無常。無間自之散壞,如乳酪等轉變中間不可見。無常毀壞,一切性轉。有說性無常。有說性無性無常。有說一切法不生無常,入一切法。大慧!性無性無常者,謂四大及所造自相壞,四大自性不可得,不生。彼不生無常者,非常無常,一切法有無不生,分析乃至微塵不可見。是不生義,非生。是名不生無常相。若不覺此者,墮一切外道生無常義。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊說無常無常者,一切外道亦說無常。世尊!如來依於名字章句說如是言,諸行無常是生滅法。世尊!此法爲是眞實?爲是虛妄?世尊!復有幾種無常?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!一切外道虛妄分別說八種無常。何等爲八?一者、發起所作而不作,是名無常。何者名爲發起?謂生法不生法,常法無常法,名爲發起無常;二者、形相休息,名爲無常;三者、色等卽是無常;四者、色轉變故異異無常,諸法相續自然而滅,如乳酪轉變,於一切法不見其轉亦不見滅,名爲無常;五者、復有餘外道等,以無物故,名爲無常;六者、有法無法而悉無常,以一切法本不生故,名爲無常,以無常法彼中和合,是故無常;七者、復有餘外道等,本無後有名爲無常,謂依諸大所生相滅,不見其生離相續體,名爲無常;八者、不生無常,謂爲非常是故無常,見諸法有無生不生,乃至微塵觀察不見法生,故言不生,諸法非生。大慧!是名無生無常相,而諸外道不知彼法所以不生,是故分別諸法不生,故言無常。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,一切外道妄說無常,世尊亦言諸行無常是生滅法,未知此說是邪是正?所言無常復有幾種?”佛言:“大慧!外道說有七種無常,非是我法。何等爲七?謂有說始起卽捨,是名無常,生已不生,無常性故。有說形處變壞,是名無常。有說色卽無常。有說色之變異,是名無常。一切諸法相續不斷,能令變異,自然歸滅,猶如乳酪前後變異,雖不可見,然在法中壞一切法。有說物無常。有說物無物無常。有說不生無常,遍住一切諸法之中。其中物無物無常者,謂能造所造其相滅壞,大種自性本來無起。不生無常者,謂常與無常、有無等法,如是一切皆無有起,乃至分析至於微塵亦無所見。以不起故,說名無生。此是不生無常相。若不了此,則墮外道生無常義。


punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[1] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[2] syād anityatvādayaḥ[3] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||


【求譯】“大慧!性無常者,是自心妄想非常無常性。所以者何?謂無常自性不壞。大慧!此是一切性無性無常事。除無常,無有能令一切法性無性者,如杖瓦石破壞諸物。現見各各不異是性無常事。非作所作有差別,此是無常,此是事。作所作無異者,一切性常,無因性。大慧!一切性無性有因,非凡愚所知。非因不相似事生。若生者,一切性悉皆無常,是不相似事,作所作無有別異,而悉見有異。若性無常者,墮作因性相。若墮者,一切性不究竟。一切性作因相墮者,自無常,應無常。無常無常故,一切性不無常,應是常。

【菩譯】“復次,大慧!外道分別無常之法,言有於物,彼諸外道自心虛妄分別無常常非無常,以有物故。何以故?自體不滅故,自體不滅者,無常之體常不滅故。大慧!若無常法是有物者應生諸法,以彼無常能作因故。大慧!若一切法不離無常者,諸法有無一切應見。何以故?如杖木瓦石,能破可破之物悉皆破壞,見彼種種異異相故,是故無常因一切法無法,亦非因亦非果。大慧!復有諸過,以彼因果無差別故;而不得言此是無常而彼是果,以因果差別故;不得言一切法常,以一切法無因故。大慧!諸法有因,而諸凡夫不覺不知,異因不能生異果故。大慧!若異因能生異果者,因異應生一切諸法,若爾復更有過,應因果差別而見差別。大慧!若其無常是有物者,應同因體所作之事;復更有過,於一法中卽應具足一切諸法,以同一切所作,因果業相無差故;復更有過,自有無常,無常有無常體故;復更有過,一切諸法無常應常故;

【實譯】“有物無常義[4],有物無常者,謂於非常非無常處,自生分別。其義云何?彼立無常自不滅壞,能壞諸法。若無無常壞一切法,法終不滅,成於無有,如杖搥瓦石能壞於物而自不壞,此亦如是。大慧!現見無常與一切法,無有能作所作差別,云此是無常,此是所作。無差別故,能作所作應俱是常,不見有因,能令諸法成於無故。大慧!諸法壞滅,實亦有因,但非凡愚之所能了。大慧!異因不應生於異果。若能生者,一切異法應竝相生,彼法此法能生所生應無有別。現見有別,云何異因生於異果?大慧!若無常性是有法者,應同所作,自是無常。自無常故,所無常法皆應是常。


atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||


【求譯】“若無常入一切性者,應墮三世。彼過去色與壞俱。未來不生,色不生故。現在色與壞相俱。色者,四大積集差別。四大及造色自性不壞,離異不異故。一切外道一切四大不壞。一切三有、四大及造色,在所知有生滅。離四大造色,一切外道於何所思惟無常?四大不生,自性相不壞故。

【菩譯】“復更有過,若其無常同諸法者墮三世法。大慧!過去色同無常故已滅,未來法未生,以同色無常故不生;現在有法不離於色,以色與彼諸大相,依五大依塵,是故不滅,以彼彼不相離故。大慧!一切外道不滅諸大,三界依大依微塵等,是故依彼法說生住滅。

【實譯】“大慧!若無常性住諸法中,應同諸法墮於三世。與過去色同時已滅,未來不生,現在俱壞。一切外道計四大種體性不壞。色者,卽是大種差別。大種造色,離異不異故,其自性亦不壞滅。大慧!三有之中能造所造,莫不皆是生、住、滅相,豈更別有無常之性,能生於物而不滅耶?


tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||


【求譯】“離始造無常者。非四大復有異四大,各各異相自相故。非差別可得,彼無差別。斯等不更造,二方便不作。當知是無常。

【菩譯】“大慧!離於此法更無四大諸塵等法,以彼外道虛妄分別離一切法更有無常,是故外道說言諸大不生不滅,以自體相常不滅故,是故彼說發起作事中間不作名爲無常。諸大更有發起諸大,無彼彼異相同相不生滅法,以見諸法不生滅故,而於彼處生無常智。

【實譯】“始造卽捨無常者。非大種互造大種,以各別故。非自相造,以無異故。非復共造,以乖離故。當知非是始造無常。


tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||


【求譯】“彼形處壞無常者。謂四大及造色不壞,至竟不壞。大慧!竟者,分析乃至微塵觀察壞。四大及造色形處異見,長短不可得,非四大。四大不壞,形處壞現,墮在數論。

【菩譯】“大慧!何者名爲形相休息無常?謂能造所造形相,見形相異如長短,非諸大滅而見諸大形相轉變,彼人墮在僧佉法中。

【實譯】“形狀壞無常者。此非能造及所造壞,但形狀壞。其義云何?謂分析[5]色乃至微塵,但滅形狀長短等見,不滅能造所造色體。此見墮在數論之中。


tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||


【求譯】“色卽無常者。謂色卽是無常。彼則形處無常,非四大。若四大無常者,非俗數言說。世俗言說非性者,則墮世論。見一切性但有言說,不見自相生。

【菩譯】“大慧!復形相無常者,謂何等人卽色名無常,彼人見於形相無常,而非諸大是無常法;若諸大無常,則諸世間一切不得論說世事;若論世事,墮盧迦耶陀邪見朋黨,以說一切諸法唯名,復見諸法自體相生。

【實譯】“色卽是無常者。謂此卽是形狀無常,非大種性。若大種性亦無常者,則無世事。無世事者,當知則墮盧迦耶見。以見一切法自相生,惟有言說故。


tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[6] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||


【求譯】“轉變無常者。謂色異性現,非四大。如金作莊嚴具,轉變現,非金性壞,但莊嚴具處所壞。如是餘性轉變等亦如是。

【菩譯】“大慧!轉變無常者,謂見諸色種種異相,非諸大轉變,譬如見金作莊嚴具形相轉變金體不異,餘法轉變亦復如是。

【實譯】“轉變無常者。謂色體變,非大種變。譬如以金作莊嚴具,嚴具有變,而金無改。此亦如是。


ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||


【求譯】“如是等種種外道無常見妄想。火燒四大時,自相不燒。各各自相相壞者,四大造色應斷。

【菩譯】“大慧!如是外道虛妄分別見法無常,火不燒諸大,自體不燒,以彼諸大自體差別故。大慧!諸外道說若火能燒諸大者,則諸大斷滅是故不燒。

【實譯】“大慧!如是等種種外道,虛妄分別見無常性。彼作是說,火不能燒諸火自相,但各分散。若能燒者,能造所造則皆斷滅。


mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[7] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||


【求譯】“大慧!我法起非常非無常。所以者何?謂外性不決定故。惟說三有微心,不說種種相有生有滅、四大合會差別、四大及造色故。妄想二種事攝所攝。知二種妄想,離外性無性二種見,覺自心現量。妄想者,思想作行生,非不作行。離心性無性妄想,世間、出世間、上上一切法非常非無常。不覺自心現量,墮二邊惡見相續,一切外道不覺自妄想。此凡夫無有根本。謂世間、出世間、上上法從說妄想生,非凡愚所覺。”

【菩譯】“大慧!我說大及諸塵非常非無常。何以故?我不說外境界有故,我說三界但是自心,不說種種諸相是有,是故說言不生不滅,唯是四大因緣和合,非大及塵是實有法,以虛妄心分別二種可取能取法,如實能知二種分別,是故離外有無見相,唯是自心分別作業,而名爲生而業不生,以離有無分別心故。大慧!何故非常非不常?以有世間及出世間上上諸法,是故不得說言是常。何故非無常?以能覺知唯是自心分別見故,是故非無常。而諸外道墮在邪見執著二邊,不知自心虛妄分別,非諸聖人分別無常。大慧!一切諸法總有三種,何等爲三?一者、世間法相,二者、出世間法相,三者、出世間上上勝法相,以依言語種種說法,而諸凡夫不覺不知。”

【實譯】“大慧!我說諸法非常無常。何以故?不取外法故,三界唯心故,不說諸相故,大種性處種種差別不生不滅故,非能造所造故,能取所取二種體性一切皆從分別起故,如實而知二取性故,了達惟是自心現故,離外有無二種見故,離有無見則不分別能所造故。大慧!世間、出世間及出世間上上諸法,惟是自心,非常非無常。不能了達,墮於外道二邊惡見。大慧!一切外道不能解了此三種法,依自分別而起言說,著無常性。大慧!此三種法所有語言分別境界,非諸凡愚之所能知。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |

bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||


【求譯】遠離於始造,及與形處異,

    性與色無常,外道愚妄想。

【菩譯】遠離於始造,及與形相異;

    無常名有物,外道妄分別。

【實譯】始造卽便捨,形狀有轉變,

    色物等無常,外道妄分別。


bhāvānāṃ nāsti vaināśaṃ[8] bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||


【求譯】諸性無有壞,大大自性住,

    外道無常想,沒在種種見。

【菩譯】諸法無有滅,諸大自性住;

    墮於種種見,外道說無常。

【實譯】諸法無壞滅,諸大自性住,

    外道種種見,如是說無常。


kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||


【求譯】彼諸外道等,無若生若滅,

    大大性自常,何謂無常想?

【菩譯】彼諸外道說,諸法不生滅;

    諸大體自常,何等法無常?

【實譯】彼諸外道衆,皆說不生滅,

    諸大性自常,誰是無常法?


cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||


【求譯】一切唯心量,二種心流轉,

    攝受及所攝,無有我我所。

【菩譯】一切世唯心,而心見二境;

    可取能取法,我我所法無。

【實譯】能取及所取,一切惟是心,

    二種從心現,無有我我所。


brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |

cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||


【求譯】梵天爲樹根,枝條普周遍,

    如是我所說,惟是彼心量。

【菩譯】三界上下法,我說皆是心;

    離於諸心法,更無有可得。

【實譯】梵天等諸法,我說惟是心,

    若離於心者,一切不可得。


iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||


【黄譯】以上是《大乘入楞伽經》中第三《無常品》


注释

  1. N svamativikalpe naiva.
  2. N evānityatānityā;V evānityatā nityā.
  3. N anityatvādayāḥ.
  4. 黃注:按照現存梵本和求譯,可以認為“有物無常義”是衍文,因為與緊接的“有物無常者”語義重複。
  5. 原字作“柝”,依《高麗大藏經》改爲“析”字。
  6. N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
  7. N kathā puruṣair;V kathāpuruṣair.
  8. V vai nāśaṃ.