L2:3-5/梵繁
punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||
【求譯】大慧復白佛言:“如世尊所說:‘我從某夜得最正覺,乃至某夜入般涅槃,於其中間乃至不說一字,亦不已說、當說。不說是佛說。’”大慧白佛言:“世尊,如來、應供、等正覺何因說言不說是佛說?”佛告大慧:“我因二法故,作如是說。云何二法?謂緣自得法及本住法。是名二法。因此二法故,我如是說。云何緣自得法?若彼如來所得,我亦得之,無增無減。緣自得法究竟境界,離言說妄想,離字二趣。云何本住法?謂古先聖道如金銀等性,法界常住。若如來出世,若不出世,法界常住,如趣彼成道。譬如士夫行曠野中,見向古城平坦正道,卽隨入城,受如意樂。大慧!於意云何?彼士夫作是道及城中種種樂耶?”答言:“不也。”佛告大慧:“我及過去一切諸佛法界常住,亦復如是。是故,說言:‘我從某夜得最正覺,乃至某夜入般涅槃,於其中間不說一字,亦不已說、當說。’”
【菩譯】大慧菩薩復白佛言:“世尊!如來說言:‘我何等夜證大菩提,何等夜入般涅槃,我於中間不說一字。’佛言非言,世尊依何等義說如是語,佛語非語?”佛告大慧言:“大慧!如來依二種法說如是言。何者爲二?我說如是:一者、依自身內證法;二者、依本住法。我依此二法作如是言。大慧!云何依自身內證法?謂彼過去諸佛如來所證得法,我亦如是證得不增不減,自身內證諸境界行,離言語分別相離二種字故。大慧!何者本住法?大慧!謂本行路平坦,譬如金銀眞珠等寶在於彼處。大慧!是名法性本住處。大慧!諸佛如來出世不出世,法性法界法住法相法證常住如城本道。大慧!譬如有人行曠野中,見向本城平坦正道卽隨入城,入彼城已受種種樂作種種業。大慧!於意云何?彼人始作是道隨入城耶?始作種種諸莊嚴耶?”大慧白佛:“不也,世尊。”“大慧!我及過去一切諸佛,法性法界法住法相法證常住亦復如是。大慧!我依此義於大衆中作如是說,我何等夜得大菩提,何等夜入般涅槃,此二中間不說一字,亦不已說當說現說。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說:‘我於某夜成最正覺,乃至某夜當入涅槃,於其中間不說一字,亦不已說,亦不當說。不說是佛說。’世尊,依何密意作如是語?”佛言:“大慧!依二密法故,作如是說。云何二法?謂自證法及本住法。云何自證法?謂諸佛所證,我亦同證,不增不減。證智所行,離言說相,離分別相,離名字相。云何本住法?謂法本性如金等在鑛,若佛出世,若不出世,法住、法位、法界、法性皆悉常住。大慧!譬如有人行曠野中,見向古城平坦舊道,卽便隨入,止息遊戲。大慧!於汝意云何,彼作是道及以城中種種物耶?”白言:“不也。”佛言:“大慧!我及諸佛所證眞如常住法性亦復如是。是故,說言始從成佛乃至涅槃,於其中間不說一字,亦不已說,亦不當說。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||
【求譯】我某夜成道,至某夜涅槃,
於此二中間,我都無所說。
【菩譯】我何夜成道,何等夜涅槃,
於此二中間,我都無所說。
【實譯】某夜成正覺,某夜般涅槃,
於此二中間,我都無所說。
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||
【求譯】緣自得法住,故我作是說,
彼佛及與我,悉無有差別。
【菩譯】內身證法性,我依如是說;
十方佛及我,諸法無差別。
【實譯】自證本住法,故作是密語,
我及諸如來,無有少差別。